पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१६ श्रीरङ्गरामानुज्ञमुनेिविरचिता वक्यानि प्रथमपादे चिन्तितानेि; अस्यष्टब्रलिङ्गादिवाक्यानि द्वितीयतृतीय विचार्यन्ते । तत्र द्वितीयपादः सविशेषप्रधानः । तृतीयस्तु निविशेषप्रधानः । चतुर्थेतु कारणवाक्यविगानपरिहारपरः ! इति परैरुक्तमित्यर्थः । लिङ्गिप्रतिपादन मिति । अव्यक्तादिशत्र्दै ग्रधानादेः प्रतिपादनादिति भाव । न त छङ्गप्रति पादनमिति । द्वितीयतृतीय योरिव न लिङ्गमाप्रतिपादनमिति भाव । सर्वस्र प्रसिद्धोपदेशातू १-२.१. सर्वे खल्वियारिी । 'सर्वे खल्विदं ब्रह्मा तज्जलानिति शान्त उपासीन, अथ खलु क्रतुनयः पुरुषः । यथाक्रतुरस्मिन् लोके पुरुरो भवति, तथेः प्रेत्य भवति । स क्रतुं कुत्रत, मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्पः आकाशात्मा सर्वकर्मा सर्वकामस्मर्यगन्धस्सर्धरमस्सर्वमिदमभ्यात्तोऽवाक्यःादरः । एष म आत्मान्सहृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाक तण्डुलद्वः । एष म आत्मन् ईदये ज्यायान् पृथिव्या ज्यायान् अन्तरिक्षात् ध्यायन् वाक्यनादर एष म आत्मान्तर्हदये । एतत् ब्रौगिनः प्रेत्या भसंभविास्मीति यस्य स्यादद्धा न ििचकित्सान्तीति ह स्माह शाण्डिल्यशाण्डिल्यः' इति श्रुतिः । व्याख्या स्रन्त्रभिमतां विषयशुद्धिं दर्शयति भाष्ये स क्रतुं कुर्वीतेति । मनोमय उपास्यतया संबध्यत इति । अयं भावः – मनोमयादिपदानां प्रथमन्ततया स क्रेतुं कुर्वीते 'ति प्रकृतोपासनकर्तृविशेषणसमर्पकत्वमेव युज्यते; न तूपस्य विशेषणसमकत्वमिति न वाच्यम्, मनोमयादिपदानामनपेक्षितोपासनकर्तृसमर्पकत्वं परित्यज्य विभक्तिविपरिणामेन उपास्यविशेषणसमर्पकत्वस्यैव युक्तत्वादिति । फल वत्सन्निधािित । “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीते । तेि वाक्ये शान्त्यर्थतया उपासनविधानेन तस्य फलवत्वात् । * स क्रतुं कुर्वीते ? ति वाक्ये फलवदफलन्यायेन तदङ्गवं प्रसज्येतेति भावः। विहितो फलाश्रवणात् पासनाधिकृतस्यैवेति । न च तस्यैवोपासनान्तरं विधीयत इत्यत्र किं मानम् ; येनास्याः शङ्काया उत्थितेिः स्यात् ; उपकोसलदहरादविद्यावत् विद्यान्तरानधिकृ ॥धि- कारिविषयत्वसंभवदिति वाच्यम् – शान्तेः ब्रह्मोपासनाङ्गतया शान्त्यर्थोपासनाधि