पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तया उपासनविधानमिति न परेषां मतम् ; मृबादिभिस्तदनभ्युपगमात् । इत्थं हि तन्मतम्, ' स् क्रतुं कुर्वते । तिं वाक्ये पासनं विधीयते । तदनुबदेन तदङ्गतया *शान्त उपासीते ! ित वाक्येन शमगुणो विधीयते । तत् विधेयमर्थः वाद:, 'सर्व खल्विदं ब्रह्म तञ्जलान् ! इति । तञ्जस्वतश्रुत्वतदनत्वैस्सचैस्य ब्रह्मात् कत्वेन एकत्मकत्वादागद्वेषादेः कर्तुम्युक्तत्वेन इम एव कर्तुनुचिन इ,ि * इणि जुहोति, तेन ह्यन्ने क्रियत’ इतिबदिति-तथापेि व्यास्थत्रिन्तराभिमतff तथोक्तम् । अत एोत्तरत्र व्याख्यालन्तरशब्दोऽपि मृषावादिव्यतिरिक्तविष ५ वे द्रष्टव्यम् । उपासनप्रचुत्वादिति । ' क्रतुमयः पुरुष' इत्यत्र क्रपुशब्द उपासनपरः, मयट् प्रत्ययश्ध प्राचुर्यार्थ इति भाव क्रतुविधिपरत्वादस्येति । या विधिपरत्वादियर्थः । प्रकृतोपास्यविायत् इति । । सर्वे स्वलु ? इति बाक्यविहितोपासनोपास्यविषयत्व इत्यर्थः । ननु मनोमय त्वादीनां । सर्वे खल्विदं ब्रहे । तेि वाक्यप्रकृब्रह्मविशेषणत्वादेव भोपास्य विशेषणसमर्पकावं भविष्यतीत्याशंक्वाह - ब्रह्मपरत्वानिश्चयादिति । भनेोमय त्वादिगुणके संशय इति भाव इत्यनन्तरं सूच्यत उपासनस्येनि पदेने ितृतीयान्तपदस्य नाम्बय इति शङ्का अपास्तेति ध्येयम् । उपकरणीपकरणित्वलक्षणसंबन्धविशेपस्यास्पष्टत्वादिति । इद मुपलक्षणम् – उदाहृताज्जीवलिङ्गादपि वाक्यो५क्रमगतज्जत्वतन्त्वदिहेतुक सर्वास्यरूत्रह्मलेिङ्गस्य स्पष्टतया अस्पष्टत्रह्मालिङ्गानां द्वितीयपादे विचार्यत्वमिति मृषावाद्युक्तमथुक्तम् । न च विषयवाक्यस्य मनोमय इत्यादेः पूर्वपक्षे भिन्नवाक्यतया मनोभयवान्ये ब्रह्मलिङ्गस्यास्पष्टतेति वाच्यम्-तहिं ज्योतिर्वाक्यस्यापीह पादे विचार्यतापतेः, तत्पूर्ववाक्ये सर्वभूतचरणत्वस्य ब्रह्मलिङ्गस्य स्पष्टत्वेऽपि ज्योतिर्वाक्ये अस्पष्टत्वया तस्यापीह चिन्त्यत्वङ्गादित्यास्तां तावन् । उभयाकाङ्गेति व्यायेयं पदम् । पञ्चम्यन्वय इति । *न वक्तुं युक्त 'मेित्यनेन *उभयाकाङ्कनिवृत्त सिद्धे ' रिति पञ्चम्यन्वय इत्यर्थः । वाक्ये योजना परिसमाप्य वाक्यान्तर्गस्य मनोमयत्वादिगुणकेनेत्यस्य सिंहावलोकनेन प्रयोजनं दर्शयति ,– मनोमयत्यादि तत