पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ श्रीरङ्गरामानुजमुनिविरचिता

ब्रह भनोमयत्वादिभिधै: उपस्थम् । कुतः ? सर्वत्र प्रसिद्धःपदेशात्, यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यलम्बनं जगत्कारणम्, दृह च ' सर्व खल्विदं ब्रहेति तथापि फलिःार्थमादाय तथोक्तभि िऋष्टव्यम् । कथं युक्त अन्तरेक्तिरिवि । परोक्तयुक्तञ्चनादरेण किमर्थं युक्तवन्तरमुन्यस्त इत्यर्थः । पूर्वमेकरूपं पठि त्वेति । तथा च पूर्वार्थयंरकाथ्र्यात् उत्तरयोरप्यैकार्थं युक्तमिति भावः । समाहितात्मा परिपश्यतीत्यनेन च विशुद्धमनीध्राश्चत्वमुक्त; आत्मशब्दस्य मनः परत्यादिति भावः । “धृत्या समाहिात्मा भत् । पुरुषोत्तमं पश्यति-साक्षात्करोति प्राोतीत्यर्थः । 'भक्तयः त्वनन्यया शक्य इत्यनेनैकथ्यत्'इति वेदार्थसङ्गहे प्रति पादितमिहासन्धेयम् । ननु सर्वाणि ह वा इत्यादिवक्यं प्राणशरीरकवे कथं प्रमाणं भवितुमर्हति ? यौगिकवृत्य परमात्मस्वस्य पूर्वं सावित्यादित्याशैक्याह-सर्वाणी त्यादिवाक्य इति । अपर्यसनवृत्येति । आकृत्यधिकरणन्यायादिति भाव । वैश्वानाधिकरण:यायेनेतेि । साक्षादप्यविरोधं जैमिनिरित्युक्तादिति भावः । सुखदुःखेच्छाद्वेषादय इति । यद्यपि “सर्वगन्धस् रस ' इत्यादौ कल्याण गन्धरमपरत्वव मनोमथशब्दस्य:पि कल्याण सुब मिनोविकारपरत्वे वा, “सर्वे खल्विदं ब्रहे 'त्यादिवदसंकुचितपरस्त्रेऽपि वा न विरोधः – अथापि मनोग्राह्यत्वरूपार्थस्य संभवे अन्त:करणप्रतिबिम्बतथा मनं विक्रारभू (जीवाभेदोपचारेण मनेमयत्वोक्तिरयुक्तति भावः। प्रनिज्ञावाक्ययाध्याहार्यत्वादिति । कृत्क्षयेति. शेषः । ततश्च पूर्वयोजनायामिव द्वितीययोजनायां न कृत्स्र.६याहार इति भावः । ननूपासन विधेरिति । विधीयमानोपसनस्येत्यर्थः । उत्पतिशिष्टसर्वात्मकत्वेति । उतिवाक्यविहितेत्यर्थः । उत्पत्तिव क्यं प्राथमिका गतिजनकं वाक्यम् । उपासन विध्येकवाक्यत्वमिति । ननु ब्रह्माशब्दस्य द्वितीयान्तत्वे द्वितीयान्तस्य 'खलु इत्यनेन एकवाक्यतया अन्क्यो न संभवेत् । तज्जवतल तदनवैः सर्वस्य ब्रह्मात्मकत्वं शास्त्रादवगम्य रागद्वेषादिरहेि स्मन् वक्ष्यमाणगुणकं महोपासीतेत्यर्थ इति वक्ष्य. मणरीत्या शमविध्यर्थवादथा परमतवदेकवावधत्वं संभक्ष्येव, ' सर्व खल्विदं