पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ?५

मन्

कुर्वीते' ति वाक्ये तु सर्वे स्खल्वति वाक्यविहितोपासनानुपटेन मन्य वाद्यो गुणा विधीयन्त इतेि । न च प्राप्तोपासनानुवादेन कथमे कस्मन् वाक्ये मनोमयत्वाद्यनेकगुणविधानमिति वाच्यम्- भनेमधन्वादीनां नानावेऽपि ' ए मितः श्रान्तेऽपि उच्यते, सत्यमेकवाक्यत्वम्; तथाप्युस्थिाकोङ्कायां रात्रिमरुभ्यायेन शमविश्यर्थवाद प्रतिप्रक् ब्रौोपास्पतय संवध्यते; न तु सर्वात्मकत्वविशिष्ट ब्रह्म; ब्रह्मात्रेणोपाया कङ्काशान्तेः; येनोत्यतिशिष्टगुणावरोधशङ्कापि यदिति भावः । वस्तुतस्तु मयत्वादीनामनन्वय इत्यपि द्रष्टव्यम् । अत एव । ते मामायुरमृतमित्युपस्वे । यु पासनविधौ । आनन्दोऽजरोऽमृत; ? इनि औपसंहारेिकगुणानामुपास्यतुया विधानमिति ते 'ति विहिते उीथावयत्त्वगुणकमात्रोपामने सतम्बादीनामप्युपास्यवमिति पास्यत्वमिति बहुषु स्थलेषु भाष्यटीकयोः व्यवहारः । न च शान्त्यर्थतयोपदिप्स्य सर्वात्म्यस्य कथमुपास्यविशेषणस्वामेति शङ्कनीयम् – ब्रह्मण इव सर्वात्मकत्वस्यापि उपास्यत्वोपपतेः । इतरथा ब्रझणेोऽधि शमर्धनिर्दिष्टतया उास्यत्वं न स्यात् । न वेधति, ब्रह्मशब्दाच्यस्योपास्यत्वसिद्धत्कारेणैव पूर्वोत्तरपक्षयोः प्रवर्तनविति द्रष्टव्यम् । [केचिनु “गुष्ठान्मं च पार्थत्वात् ' इत्यष्टकार्येणापि निरश्रेक्षतया श्रुतेन पूर्वावगतेनाधानेनवरुद्धे अभ्नै भिन्नादृष्टकर्मामपि पवमानेष्टीनां न वेिशेो युक्तः । अत एवाग्नेयावरुद्धे प्रयाजाद्विनै कान् ! अन्यथा समायाःथं स्व त्” इति नयनिवेोकः, 'अविरोधेऽपि न निवेशो युक्त' इति वदन्तःि ।] याप्ये कनिश्चधित्