पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋप्रका र्मकाणां न कपेिक्षा । ततश्च परिषदादिशब्देषु स्वाम्यांकाङ्कमात्रम् , 'श्विामिका परिषत्' इति । ततश्च राजपरिषदित्यत्र राज्ञः स्वस्विन्न्वयः, २ाजस्वामिका परिषदिति । ततश्च तत्राप्यरज्ञां स्वामित्वमेव वयैते ! न च परिध-छब्दतुल्य एवायं त्रातशब्दः, न समूहादिशब्दवदिति वाच्यम् - तर्हि तथैव वक्तव्यत्वेन संबन्ध मालस्य पgयर्थत्वयसाधनवैफल्यदिति चेद् – सत्यम् ; सहशब्दपर्याय एवायं व्रातशब्दः, “समूहनिकस्त्रात ? इति कोशपाठात् – तथापि तस्थानर्थक्यप्रसङ्गात् विवक्षिप्तविशेषसिद्धिरित्यत् तात्पर्यात् । इतरथा चिन्तविविधभूतेत्यनेनैव विवक्षि तार्थसिद्धौ व्र तपदेनातिरिक्तार्थालाभात् वातशब्दवैयथ्यैप्रपङ्गात् । अत एव वक्ष्यति - * एवं च ब्राप्तशब्द (पद) प्रयोगस्यार्थवत्वं स्यात् " इति । ब्रह्मजिज्ञासेति सूत्रे संबन्धसामान्यषष्ठोपरिग्रहे ब्रह्मसंबन्धिनामयि जिज्ञास्यत्वं सिध्यतीति सर्वेरपि भाण्यकृद्भिर्यवहृतत्वात्र । अत्र ब्राज्ञशब्दस्य * पशुर्मनुष्यः पक्षी वा' इत्यादि प्राणानुसारेणानियतवृत्त्युत्सेधजीविवाचिवे केचिन्मन्यन्ते ; उक्तं च काशिकायां वृत्तौ “ त्रानन्टफोरस्त्रियाम् ?' इत्यत्र - * ब्राता अनियतवृत्तय उत्सेधजीविनः । इति : उत्सेधजीविनः = शरीरप्रयासजीनि इत्यर्थः । “ काममात्मानम् ) इत्यादि स्मृतेर्भगवदाज्ञारूपायाः संसाचेितनमात्रविषयत्वात् कथमन्या स्मृत्था भगवतोऽपि संश्रितरक्षणानुष्ठानस्याभिनत्वसिद्धिरित्यत आह - ईदृशीति । परत्वसौलभ्ये च संश्रयधीथतानिमित्ततयेति । ननु अविलेयादि प्रथमपादप्रतिपाद्यस्य जगत्कारणत्वस्य परत्वपर्यवसेितत्वेऽपि विनतविविधेतेि द्वितीय पादप्रतिपाद्यस्य मोक्षप्रदत्वस्य कथं सौलभ्यपर्यवसितत्वम् ? न हि पुरुषार्थप्रदत्वमात्रेण सौलभ्यं सिध्यति; तथा सति कल्पवृक्षकन्काचलादेरपि सौलभ्यप्रसङ्ग इति चेत् मैवम्; दातृत्वस्यापि सौलभ्यपर्यवसितत्वात् । उत्तं हि अभिगम्यत्वमोक्षप्रदत्वलक्षणं सैौलभ्यमिति ! बक्ष्यति च ग्रन्थकार , * अन्तस्तद्धर्मोपदेशात् ? इत्यत्र - (कारुण्य सौशील्यादीत्यत्र) * कारुण्यसैौशील्यवात्सल्यौदार्याणि सौलभ्योपयुक्तानि ! इति । ततश्च नानुपपतिः । य एनं विदुरमृतास्ते भवन्ति इति । मोक्षपदत्वलक्षणं सौलभ्यमित्यर्थः । सं बाहुभ्यां नमतीत्यादि । पतत्रैः = कर्मभिः द्यावापृथिवी