पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनेिविरचितः ब्रह्माशब्देन तदान्मत्या धिीयानमिति । तदात्मतया-अन्तर्यामित्येत्यर्थः । सर्वस्य जगतः अन्तर्गमिना विधीयमानमिति यावत् । तञ्जलानेिति हेतु इति भप्यस्य जन्मस्थित्यिानां तकृतदात्म्यस्य च प्रसिद्धत्वेनोपदेशादित्यर्थः इति यदुक्तम्-नदयुक्तम् । तद्विवरणे भाष्ये, 'यस्,त् जगज्जन्मस्थितिलयः प्रसिद्धा' ति कारणत्वप्रसिद्धिमात्रप्रतिपादनादित्याशक्याह --- कारणत्वनिबन्धनतादात्म्यस्य

  • ात् । जगज्जन्मथिलियानां हेतुत्वप्रसिद्धेो प्रसक्तायां तत्साध्यतादात्म्यप्रसिद्ध

रप्यर्थादुतेति भावः । प्रसिद्धत्वमस्त्विति । जगज्जन्मथिलयहेतुत्वेन वेदान्त प्रसिद्धमेव प्रतीयतामित्यर्थ । तस्यैव भाष्ये पूर्ववाक्ये प्रतिपादितत्वादितेि द्रष्टव्यम् । तादात्म्यमप्यर्थसिद्धमित्याहेति । तादात्म्यमप्यर्थसिद्धमित्यभियन्ना हे.यर्थः । भाप्ये- तदात्मकतया तादत्म्यमुपपन्नमित्यत्र साध्याविशेषमाशंक्ष्य श्रयन्तरसिद्धनदात्मकत्वे हेतु ; एतच्छतिपतिपन्नतादात्म्यमुपपाद्यमित्याह तदात्मकतयेति श्रुत्यन्तरविपयमिति । इदमुपलक्षणम् । तदात्मकतया तादात्म्यमित्यस्य वाक्यस्य शरीरशरीरिभावेन तादात्म्यमिति वाक्यतुल्यत्वान्न सध्या विशेषशङ्कापीत्यपि द्रष्टयम् । उभयलिङ्गझस्य ब्रह्मा इति । तथा च प्रलय दशायां ब्रह्ममात्रपरेिशेषे ब्रह्मस्वरूपस्यैव परिणामप्रसक्त्या सविकारत्वम्पदोष प्रसङ्गादिति भावः । श्रुत्थन्तरैः कण्ठोतं चेति । 'तम आसीत् ', 'यस्य तभश्शरीर 'मित्यादिभिरित्यर्थः । ततः किमुभयलिङ्गकत्वस्येत्यत्राहेति । पूर्व पक्षिधा आपादितस्योभयलिङ्गश्वविरोधस्य कः परिहारः उक्तः स्यादिति शङ्कार्थः । विवक्षितगुणोपपत्तेश्च १-२-२ निपेधवाक्यविरोधेति । * अग्राणो ह्यमना ? इतेि वाक्यविरोधपरेिक्षारये यथ । विशेषवाक्यानुगुणमिति । 'मनसा तु विशुद्धेने 'ति वाक्यानुगुण मित्यर्थः । धर्मभूज्ञनश्यावृत्यर्थमाह – खस्मै प्रकाशयीत्यर्थ इति । सत्य कामपदैक.थ्यादिति । सत्यकामपदस्य नित्यविभूतित्वार्थकत्वं दहराधिकरणे स्पष्टयेप्यते । अत्र खीकरणरूपगुणविधिरिति । नन्वेतदनुक्तिसिद्धम्, तद्गुणकत्व प्रतिपादनादेव तदुपादानस्य सिद्धवादिति चेन्न -सर्वकर्मेत्यादि पुनःपाठस्य सकृत्