पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक भुवनशब्दस्य विपुलतरकाशेिषवाचितथा तत्सर्गल, “न कदाचिदनांदृशं जगत् ? इति वदद्भिरनभ्युपगनत्वादिति भावः । (पाराशर्येत्यादिश्लोकार्थविचारः) अथ द्वितीयेन क्षेोकेन स्वप्रवन्धस्यावान्तयि इति । पाराशायैबचेो रूपसूत्रमभुदाय इत्यर्थः । इत्यादिभिावार्योपमत्तरिति आदिशब्देन, “विष्णो: कटाक्षमद्वेष आभिमुल्यं च सात्विकैः । संभाषणं षडेतनि ह्याचार्यप्राप्तिहेतवः । इत्यादिविवक्षितः । भगवत्कटाक्षहेतुकत्वावगमादि३ि । उपदेशकटाक्षदिभि भेगवत आचार्यलम्भकत्वेन प्राश्रमिकोपकारकवादमादित्यर्थ । ततश्च “तद्विद्धि ! इत्यादीनां भगवत्कटाक्षहेतृकत्वावगमकत्वं नास्तीति चोदस्य नावकाश ! यस्य देवे परा भक्तिरिति । भक्तिर्हि उपकारकत्वकृतः स्नेहविशेषः। तत्र भगवद्भक्तरुपमानकोटी निवेशादाधिक्यं व्यज्यते ! तदाधिक्यं चोपकारकत्॥धिक्यधीनम् । अतो भगवत आचार्यापेक्षयोपकाराधिक्यलाभ इति भावः । पराशर्यशब्देन जन्मोत्कर्ष इति । ननु गोत्राधिकारे , “गर्गादिभ्यो यञ्' इति यजो विधानादनन्तरंपत्ये कथं यञ्प्रत्ययः ? उध्यते - गोलत्वोपचारात् 'जामदभ्यो २मः ! वित् । ननु शरीरक सूत्रको बादरायण इति हि प्रसिद्धिः; कधं तत् पाराशर्यस्योच्यत इत्याशङ्कयाह - तस्यैध बादरायणसंज्ञत्वं च विवक्षितमिति । वचःशब्दस्यार्थे तात्पर्यमिति । यद्यपि चस एव सुधाचं सुनिरूपम् । तथाहि . उपनिषत्पर्यालोचननिष्पन्नत्वलक्षणमुपनिषद्दधाधिमध्योद्धतत्वमर्थस्येव शब्द स्यापि सुवचम् । संसारामिविदीपनव्यपगतप्राणात्मसंजीवनत्वमपि सादृशज्ञानविषय तयार्थस्येन शब्दस्यापि तादृशसंजीवनज्ञानजनकत्वेन सुवचम् । पूर्वाचार्यसुरक्षितत् भपि अर्थस्यान्यथप्रतीतिलक्षणपीडापरिहारमुखेन शब्दस्यापि सुवचम् । दूरस्थितत्वा नीतत्वे अप्यनभिव्यक्ताभिव्यक्तार्थकत्त्ररुपे शब्देऽपि संभवत: । उपक्रमागतवच स्सुधात्वानुसारेणोपसंहारगतं चाम्बस्यं सोढऽयम्- तथापि रक्षितत्वानीतत्वादिकमर्थः द्वारा शब्द्र इत्यौपसंहारिकबहूस्वारस्यापेक्षया भूयोनुग्रहन्यायेनोपक्रमगतवचश्शब्दस्यै कस्यैवार्थलक्षकत्वं न्याय्वमिति भावः । वेदादिशब्दानामिति । ननु 'वेदवित् । ।