पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  1. ३१ः

भूमिका


-


अर्थोपपन्नाडूतनैकत्सुवर्णसंस्थानविशेषगुष्ठ । विमान आनन्दगृहे यथैष्ट श्रीभाथ्य एवं परमेो विमति श्रीभाप्यव्याख्यायाः सुप्रसिद्धाचः श्रुप्रवाशिकाय: व्याल्यत्पेयं भव प्रकाशिका संप्रति तिस्पति - तिरुमलै -श्रीवेङ्गटेश्वरदेवस्थान्शासनमनुभ्य संमुद प्राकाश्यं प्राप्यत इति नूनमिदं वेदान्तिनां विशेषतः प्रमोदस्थानम् । प्रथमतः श्रीमदुभयवेदान्तप्रवर्तकमकाण्डैः (ओप्पिलियष्यन् नवनीतं ) श्रीकृष्णमाचायें श्रीशारीरकशास्त्रार्थदीपिकाम् उपनिष्ठाष्याणि अन्यांश्च बहून् ग्रन्थान् अत्यन्त श्रद्धया मुद्रयित्वा पकाशितवद्भिरियं भावप्रकाशिकापि भन्थलेिौ मुद्रितत्र । पश्चात् क्रुःदावने नागर्या मुद्रिता केवलमंशत । संप्रति तौर्लभ्यात् दक्षिणोत्तरसर्धदेश प्रचारानुरूपं पुनर्मुद्रणमेतस्याः कान्ग्येनेदानीमपेक्षितमासीदिति विभाव्य एतन्मुद्रण मुपक्रान्तम् । विश्वप्रसिद्धानां विशिष्टग्रन्थनिर्माणालंकमणानां परमहंसपरित्राजका चार्याणामस्मदाचार्याणां श्रीरङ्गशमानुज (श्री कोलियालं स्वमि) महादेशिकाना माध्यक्ष्ये तदाश्रमे संमिलितायां सभायां यत् प्राक् उभयवेदान्तग्रन्थमालामुद्रण मक्श्यकर्तव्यभवधारितमिति, यच वात्स्यैः सिद्धान्तप्रचारचक्रवर्तिभिः श्रीमदुभयवेदान्त प्रवर्तकाचार्ये; (कूताण्डकुष्पम्) श्रीरङ्गरामानुजचक्रवर्तिभिः विशेषद्रविणवितरणा रम्भेण मूलभूतोपनिषद्भाप्यमुद्रणोपक्रमणे संविहितमिति, थञ्च तन्मालामुद्रणक्रयैनिर्वर्त नाय उदारमहापुरुषरुतभाड़िबाकैः संप्रदाय चौरैकपरायणैः प्रसिद्धतमैः देशिकदर्शन रलदीप-श्री . . श्रीनिवासअध्यङ्गार्महाशयैः श्रीमन्तः राबहुदूर जि. रङ्गस्वनि अध्यङ्गार् महाशया: विदितपरमार्थाः आचारास्तिक्यसंपन्नाः सर्वकार्यनिर्वाहसमर्थाः एतत्कार्यदपिदमध्यासितः इतस्ततो द्रविणसंभरणेन अष्टोपनिषद्भाष्यमुद्रणं विनिवर्य परमेण प्रयनेन परिशिष्ट उपनिषदो भाष्यपरिष्कारोपकारेण यथापूर्व