पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिबेिरवितः विद्यायां प्राणशब्दस्य जीवेऽपेि प्रयोगान् । ततश्च संसाराप्तिवेिदीपनेन व्यपगत प्राणानां जीवपरमात्मानुभवशून्यानां जीवनीमित्युते कैबल्वस्यापि तदन्यतरजीवरूप प्राणलम्भकत्वमस्तीति तच्यावृत्य समित्युपसर्गः । समित्युपसर्गसिद्धमिति ग्रन्थाभिप्रायो द्रष्टव्यः । नेिधादस्थपत्यधिकरणन्यायेन कर्मधारयमभिप्रेत्याह - चह्वधो मतय इति । एककर्तृकमतिभेदस्य परस्परव्याहत्यसंभवात् कर्तृभेदोऽवश्यं वाच्य इत्यभिप्रायेणाहं बहूनां भतयो वेति । गायत्र्यश्यबभूतैरिति । “ कश् वै सुपर्णी च' इत्यनु वाके, “ तृतीयस्यामितो दिवि सोम आसीत् ! इति मन्त्रे च गायत्र्या अमृताहरणस्य प्रसिद्धेरिति भावः । बिन् ित्यनेन रस्यनायाः स्वरसतः प्रतीतेः अन्यहमित्यस्य तदतिशयोकत्वं युक्तमिति मत्वाऽऽह - रस्यातिशयादिति | ग्रन्थस्य तृप्ति करत्वप्रतिपादनस्य मन्दफलत्वादाह - यद्वा गभीरत्वादिति । पूर्वाचार्यशब्दोऽपीति । पूर्वाचार्यसुरक्षितमिति श्रेोकस्थपूर्वाचार्यशब्दोऽ पीत्यर्थः । विस्तीर्ण संचिक्षिपुरित्यनेनेति ! भवदीयस्य शारीरकव्याख्यानस्य कथं सांप्रदायेिकत्वम् ? मूलानुपलम्भात् ; न च टङ्कटमिडदिभाष्यग्रन्थ एव मूलमिति वाच्यम्, तस्यापि सांप्रदायिकत्वे प्रमाणाभाशादित्याशङ्कापरिहारोऽप्यर्थात् सूच्यत इति व्थास्यानमनुचितमित्यभिप्रायेणाशङ्कते-नडु सूत्रार्थ इत्यदिना । मङ्गलाचरण मिति; अखिलेत्यादि श्लोकद्वयमित्यर्थः । अविश्परिसमाप्त्याद्यर्थतयेति । आदिशब्देन बिषयप्रयोजनाधिकारिणः कथ्यन्ते । तदन्तर्भाव्येवेति । महाभाष्ये पस्पशकिवदिति भावः । प्रस्तोतव्यत्वमुच्यत इति चेदिति । यथा “त्वामभि (हं) वच्मि विदुषां समबायोऽत्र तिष्ठति ? इत्यल वच्मीत्युक्तया उच्यमानस्यार्थस्य उपदेश्यत्वमवसीयते, एवभारभ्यत इत्यर्थेन अथेत्यनेनारम्भयोग्यत्वमुच्यत इत्यर्थः स्यादिति शङ्काभिप्रायः । उपदेशार्थज्ञापनपरत्वाभावादिति । प्रस्तोतव्यत्वमित्यत्र तव्यप्रत्ययस्य, *प्रैपाति सर्ग 'इति सूत्रविहितप्रैषार्थक्कृत्यप्रत्ययवासंभवात्, “अहं कृत्यतृचश्ध,' इत्यर्थः विहितकृत्यप्रत्ययत्वं वाच्यमित्यर्थः । योग्यत्वमशाब्दमिति । ननु प्रस्तोतव्यत्वस्य