पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ श्रीरङ्करामानुजमुनिविरचिता

माङ्गलिकावुभाविति । प्रयोजनार्थे ठक्प्रत्यय ति भावः । यद्यपि भूवादिसूत्रे अन्बयप्रतियोध्नुपस्थापकस्यापि वाकारस्य मङ्गलार्थत्वत् सपयोलनत्वं संभवति - तथाप्यन्वयप्रतियोयुपस्थापकत्वेन वाक्यार्थान्वयित्संभवे गत्यभावस्वीकार्य मङ्गलमात्रप्रयोजनकत्वस्यायुक्तत्वमिति भाव । प्रकृतादर्थादर्थान्तपरत्वमित्यत्र प्रकृतादेति पञ्चमी ल्यब्लोपे । न तु “अभ्यारादिर ' इत्यन्यार्थे इत्याह-तद्वि प्रकृतमपेक्ष्येति । अथशब्देन वक्ष्यमाणस्य कल्पान्तरस्य प्रकृविषयत्वं हेि ज्ञाप्यते । 'किं ब्रह्म सगुणमथ निर्गुणम् ! इत्युक्त प्रकृतं ब्रह्मापेक्ष्यैव निर्गुणत्वरुप कल्पान्तरभुपन्यस्यत इति प्रतीयते, न तु तदतिरिक्त जीवं जडं वापेक्ष्येति । यथ व, “ अथाध्यात्मम्' इत्यादि । ततश्च प्रकृतापेक्षत्वमथशब्दार्थः । अत एवोत्तर पि, "नवमङ्गलस्कृ तानपेक्षवाचास्यैः पूर्वपक्षेत्थान ) इति वक्ष्यित हेतोः साध्याविशिष्टत्वं स्यादिति । नन्वान्तर्यार्थत्वक्षेऽपि नाथशब्दोप स्थापितमानन्तर्य हेतूकर्तु शक्यम् । न ह्यान्तर्थात् ब्रह्मजज्ञासा कर्तव्येति चत्तं शक्यते-अपि तु ब्रह्मजिज्ञासाक्षितः कर्मविचार एव अतश्शब्देन हेतुतया परामृश्यते । सएवाथशब्दनिर्दिष्टानन्तर्यनतियोगितयाप्यन्वेतीति वाच्यम्। तद्वदिहापि ब्रह्मजिज्ञा क्षिप्तकर्मविचार एवात:शध्देन हेतुतया परामृश्यताम्, न चथशब्दोपस्थापितमधि कृतत्वमिति चेत् - न; “उत्तरार्धादिशब्दानां सापेक्षार्थाभिधायिनाम् । नापेक्षणीय संबन्धात् प्रागथोंऽः वसीयते ।। ! इति न्यायेनाथशब्दस्य केवलानन्थप्रतिपाद कन्वेन पूर्ववृतकर्मवेिचारविशिष्टान्तप्रतिपादक या कर्मविास्याप्यथशब्दोप स्थापतत्वेनानन्तर्यार्थत्वपक्षे अथशब्दोपस्थापितस्य कर्मविचारस्य अत शब्देन हेतुया परामर्शः संभवेत् | अधिकारार्थश्वपक्षे तु न तथेति वैषम्यदिति भावः । ननु

  • मङ्गलान्तरारम्भश्कात्म्येष्वथो अथ ? इत्यानन्तर्यादिव मंङ्गलस्यापि सहपाठान्

वाच्यत्वमेव स्यादित्यस्वरसादाह - वाच्यवाभ्युपगमेऽपीति । पूर्वपक्षयुतःि प्रत्यनीश्रुत्वाभावादिति । आनन्तथैपक्षे तु कर्मणाम, स्थिरफलवतीसिहिता नन्तस्थिरफापतिप्रतीक्रुिरूपाधिकारिविशेषणासंभरुपूर्वपक्षयुक्तौ कर्मविचारहेतुत्वो पन्यासस्य प्रत्यनीकत्वादिति भाव । न ह्यमङ्गलत्वप्रकृतानपेक्षत्वाकात्स्न्यें :