पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वपक्षेोत्थानमिति । यद्यप्यमङ्गलवादिना पूर्वपक्षे न मङ्गलत्वादीनां हेतुतयः परामर्शः संभवति । झलत्वादेतपूर्वपक्षिभरनभ्युपे त्वात् । उभयसंभतिपन्नस्यैव हेतूक५णीयत्वात . तथापि क्षि यादिषु कर्तृकत्वसlभने सवयावसाधिस्य कायेत्यस्य प्रसाध्याङ्गकय हेत्ववत् प्रसाभ्यङ्गकान्तं मङ्गल,ादीनां हेतुत्वं संभवतीति भावः । इति वाच्यम् । न हि हेतुत्या परामर्शदशायां हे तयाँ पराम्रष्टव्यस्य तादाविक सिद्धत्वमपेक्षितम्, 'भावेिनो बत् फलम् ? इत्यादियोगदर्शनान् , ' प्रभेनाथ ज्ञायते किम् ? इति प्रश्नान्य एव प्रश्नस्य तृतीया हेतुत्वदर्शनात् । अन्यत्र (अत्रत्य) प्रश्शब्दस्य पश्सामन्)ारत्या क्रियमाणप्रश्नादन्य एव प्रभम्तृतीया हेतुत्वेन परामृश्यत इतेि बतुं (छु) शक्यत्वादिति चेन्- न - अथकिंशध्दाद। प्रश्नस्य प्रयोक्तधर्मत्वेन सूबने सत्यपि वाक्यार्थान्वयित्वाभावात् ; 'हा, हन्त ' इत्यादी विषादवत् । न तु प्रश्नादिशब्दवत् प्रक्षस्य वान्यत्वमित्यत्र तात्पर्यात् । भवतीति पदेनेति । केचित् अथशब्द इत्यनेनैव स्वस्वारस्यं सूच्यत इति वदन्ति । इत्यादि सूत्रान्तरेति । “अथशब्दानुशासनम् ? इत्यादौ सूत्रत्वोक्तिरौपचारिकीति द्रष्टव्यम् अथशब्दस्यानन्तर्ये स्वारस्यं हीति । अस्मिन् प्रयोगे तदर्थकत्वस्य सापेक्षत्वेऽपि स्वारस्यमात्रस्य न सापेक्षत्वमिति भावः । यथा गुरुभार्गवावित्यादिषु परस्परसाहचर्यात् ग्रहयोरेव प्रतीतिः; नचायैपरशुरामयोः । यथा च रामकृष्णाविति बलकेशवयोरेव प्रतीति; न तु दाशरथ्यर्जुनयोः - एवमिहापीतरेतरसाहचर्यादर्थ निर्णायकत्वेऽपि न दोष इति परिहारान्तरं द्रष्टव्यम् । इमे चाभ्युचययुक्ती इति । इमे अथातःशब्दस्वारस्ये ! अत्रपदाभिप्रेतेति । ब्रह्मजिज्ञासाफ्दाक्षिप्त पूर्ववृत्तसापेक्षत्वादिति भावः । (अथात:पदद्वयकृत्यविचारः) ननु, ' अथातःशब्दयोरन्यतरेणाल 'मित्यस्य कोऽभिप्रायः ? किमेका कारप्रतीतिजनकत्वादिति, उत * भूतले वट ', 'घटवत् भूतलम्' इतिवत् प्रयोजनैक्यादिति चेति विकल्नं हृदे निधाय जिज्ञासाविशेष्यकोत्तरकालकर्तव्यता