पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अधीतमाङ्गेतिभाष्यविषयः) यदि चातुर्मास्यादीनामक्षयफलत्वम्, तदा पुनस्तदनुष्ठानवैयथ्यत् प्रत्ययो धातुन स्याद्यावृत्तिनिधानं व्यथै स्वादिति भावः । ननु –‘आवृत्तिविधानस्य न कर्मणामल्पस्थिरफलत्वावगमहेतुत्वम् ; “आवृति रसकृदुपदेशातू ! इत्यकिरणे “ आ प्रयाणात्तत्रापि हेि दृष्टम् ?’ इत्यधिकरणे च ज्ञानस्याप्यावृत्तिप्रतिपादनेन तत्फलस्य मोक्षस्याप्यनित्यत्वप्रसङ्गात् । यद्यप्रयाणनहर हरावृत्तिविशिष्टस्यैव ज्ञानस्य मोक्षः फलम्, तदा अत्रापि तथास्तु ! यदि 'प्रति वसन्तं सोमयागस्य ; पञ्चाब्दपर्यन्तं वा पञ्चदशाब्दपर्यन्तं वा प्रत्यब्दं वा चातुर्मा स्यानाम्' इति विहितावृत्तिवैशिष्टयेन फलजनकत्वाभ्युपगमे तत्तदावृतिारतम्यात् फल तारतम्यं स्यादित्युच्येत, तदा ज्ञानादृतेरप्याप्रयाणमनुवर्तनीयायाः प्रयाणक्रालस्या व्यवस्थितत्वात् तारतम्येन फलतारतम्यं स्यादिति तुल्यम् । न च “कर्मण्यारम्भ भाव्यत्वात् कृषिवत् प्रत्यारम्भं फलानि स्युः " इत्येकादशाध्यायाधिकरणे (११-१-३) कर्मणां कृषिन्यायेन प्रत्यारम्भं फलभेदव्युत्पदनदनित्यफलत्वमिति वाच्यम् - आवृति वैशिष्टयेन येषां कर्मणां फलजनकत्वम्, तदतिरिक्तविषयत्वात् सस्थ ! अवश्यं च तथाभ्युपगन्तव्यम् । इतरथा दाक्षायणयज्ञे फलभेदः स्यान् । न च, * फलस्य कर्मनिष्तेस्तेषां लोकवद् परिमाणो विशेषः स्याद् ” इत्यर्थवादाधिकरणत्रे (१-२ १७) बहल्याङ्गकर्मगुरुलबुभावानुसारेण फलास्तम्यस्योक्तत्वात्, “हिरण्यदा अमृतत्वं भजन्ते । , * अपाम सोममृता अभूम', * अक्षय्यं ह वै चातुर्मास्य याजिनः सुकृतम् ? इत्यादिना अमृतत्साधनतयोक्तानां हिरण्यदानसोमयागचातुर्मा स्यानामतुल्यत्वावगत्या अल्पस्थिरफळवै सेिध्येदिति शङ्कनीयम् –“विकल्पेऽ विशिष्टफलत्वात् ? इत्यधिकरणे बहुरूपगुणविद्यानां प्रपतेश्च गुरुलवुभावे सत्यप्येकः रूपमुक्तिफलताया वक्ष्यमाणत्वात् तद्भदेव कर्मण्युपपतेः । ननु उपासनानामाप्रयाण मावृत्तिविशिष्टनया फलसाधनत्वम्, बहृगुणकोषासंनानां प्रपतेश्च विकल्पेन साधनत्वं च तृतीये वक्ष्यत इत्येतत् सत्यम् - तथापि ब्रह्मविचारारम्भदशायां वक्ष्य भाणन्यायापरिज्ञानादावृतिविधानादिालेण कर्मणामल्लास्थिरफलत्वं ज्ञायत इति 1. शिवार्कमणिदीपिको (८२ पु.) करीत्या पूर्वपक्षः स्वय परिष्कृत्य प्रवर्यते स्वयमेव