पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्करामानुजमुनेिविरचेिता चेत् - सत्यनेन ज्ञायते । तथापि वक्ष्यमाणविरोधाद्वृत्तिविधानादियुक्त भासत्वात् तन्मूला कर्मफलानेित्यत्वबुद्धिरप्याभासीभवेत् । किंच, आरम्भदशायामपि वक्ष्य माणार्थानां श्रुनशाखेभ्योऽवगतिसंभवत् तादृशवक्ष्यमाणयायावभितां पुरुगणां कर्मणामल्पस्थिरफलत्वाधात्यभावेन ब्रह्मविचारे प्रकृत्यभावप्रसङ्गात् । किंच, अवहन नवन् विचारस्य दृष्टार्थत्वेन यावत्फलोदयमवर्तनीयतया पुनर्विचारारम्भदशायाम्

  • विकल्पोऽविशिष्टफलवान् " इति तृतीयध्यायसूत्रन्थायावातिसंभवत् । एतेन,
  • सुयोतिष्टोमेन स्वर्गकामो यजेत ?' इति स्वर्गार्थत्वेन विहितस्य सोमयागस्योत्तरवेद्या

वेिकल्पिनमन्याधारस्थण्डिलरूपमिश्रित्य, * श्येनचितं चिन्त्रीत स्वर्गकाः ; इति स्वर्गाथैश्येनाकृसिंरू गुणविधानसामथ्र्येन तद्गुणयुक्तसोमयागजन्यम्बर्गात् केवल तज्जन्यस्वर्गस्य न्यूननावश्यम्भावात् अल्पास्थिरफलत्वान्गम; सिध्यतीत्यपि शङ्का परास्ता । “ए (कै ?) कस्मै वा अन्ये यज्ञक्रतवः कामायहियन्ते, सभ्यो ज्योति ष्टोमः ! इति सर्वफलार्थतया विहितस्य सोम्यागस्य - “यो वृष्टिकामो योऽन्नाद्यकामो थः स्वर्गकामः स सौभरेण स्तुवीन इति फलत्रयसाधनतया विहितस्य सौभरस्य तत्तत्फलविशेषार्थप्रयोगे, “हीषिति वृष्टिकामाय निधनं कुर्यात्, अर्गित्यन्नाद्यकामाय, ऊ इति स्वर्गकाय ? इति निधनविशेषव्यवस्थावत् स्वर्गार्थसोमयाग्योगे गुण विशेषध्यक्स्येत्युपपत्ते । न च, * अपाम सोममृता अभूम् ? , “अक्षय्यं ह वै । इत्यादिमन्त्रार्थवादवर्णिानां फलत्वाभावनेियम , सूक्तनाकमन्त्रान्नातानामायुरादीनां रात्रिसत्रार्थवादास्राप्तायः प्रतिष्ठायाश्च फलत्वदर्शनात् । न च सोमयागस्य विध्युद्देशे फ़लश्रवणात् मन्त्रेोक्तफलं न ग्राह्यमिति वाच्यम्-विक्षुद्देशश्रुत एव स्वर्गे नित्यत्वरूप विशेषणस्य, * सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञ यजमानं च धेहि ; इति मन्त्रेण लोकविशेधभोश्धत्वस्येव समर्पणोपपते । “दिवि । ज्योतिरजरमारभेताम् । इयैष्टिक एव मन्त्रान्तरे फलीयजमानाभ्यां प्राप्यस्य फलस्य नित्यवोत्तेश्च । “फल वतां [च] दर्शयति । इति भ्यधिकरणसूत्रे (पू मी. ६-१ - २१) विशिष्यास्य मन्त्रस्य फलसमर्प कतायाः प्रदर्शितत्वात्-इति चेत् । उच्यते - यत्तदुक्तं ज्ञानस्याप्यावृत्तिश्रवणादिति । तन्न, ज्ञानस्यासाधनत्वात् ध्यानस्यैव साधनत्वात् । तस्य चावृत्तिवेिशिष्टत्वात् । यद्यपि * आयाणात् ? इत्यत्र