पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मत्वाद्यतिरिक्तकल्पने प्रमाणाभावाम्, द्वितीयदीनां पष्टपवान् श्रा पगमेन सामान्यविशेषभावनियमोपपतेः ! इतरा भिन्.यः - विहिना इति । यद्यपि “कर्तृकर्मगोः कृतेि ? इति षष्ठयपि ििहा - तथापि कर्मदिषु संवन्ध विशेषेष्येत्रेतरविभक्तया विहिना: ; षष्ठी तु संबन्धसः:भ्ये, विशेऽपि त्रितेि त्येवकारम्, अपिशब्दं चाध्याहृत्य येोजना काय ! परिणा ऋानुबन्धिनामिति : ननु 'संबन्धसामान्यपरिभहे ? इति पठ्यते । तत्र परिणा संत्रन्धसामान्परित.वि - तानां तदनुबन्धिनामेव ग्रहणं स्यात् । न तु ब्रानुबन्धिनम् । न हि * ब्रह्मपरि ग्रहे ? इलिं पठ्यते, येन ब्रह्मानुबन्धिन: परिणा प्रतीयेरन् । अत एवोत्तरस्र ' षष्ठी गृह्यते ? इत्युक्तम्, न तु परीत्यपि | 'कर्मणि षष्टी ५fगृह्यते । इत्युक्तेऽपि न ब्रह्मानुबन्धिनां ग्रहणं सिध्येत् ! अपि तु पध्नुवन्धिनामेव वेत-न-ब्रशानु बन्धिनमपि परंपरया संबन्धसामान्यनुबन्धघस्य कथंचित्संभवादित्यभिप्रायात् । प्रधानसंबन्धादितेि । | यथा । * =ऽसौ निर्गतः । इत्युक्ते स रिवारस्य निर्गमनं प्रतीयते, तद्वदिति भाव ऋ क्षम्। घ षष्ठी समस्यते ।। इति प्रतिप्रसवानरुद्धोऽवकाटा इत्यर्थः । ननु ' कर्मणि च ?’ इति समाप्तनिषेधः कस्मान्न भवतीतेि चेत् - न ; तस्य , “ उभयप्राप्तौ कर्मणि' इति सुत्रविहितषष्ठीविषयत्वात् । यथा, ' अश्य गवां दोहोऽशिक्षितेन गोपालेन ? इति । एतदभिप्रेत्योक्तं भगवता भाध्यक्रु ] - * कलेकर्मणोः कृति ' ति । यद्यपि ज्ञान पदं कृदन्तमिति । ततश्च प्रतिप्रसवावरुद्धत्वान्नावकाश इति भाव । सर्पिो जानीत इति । तिङन्तपदान्वयार्हत्वादिति । तिङन्तयोग इवेयमपि शेषलक्षणा षष्ठीत्यर्थः । न च शेषष्ठीत्वे, “ज्ञोऽविदर्थस्य ' इति विधानवैयथ्र्य शङ्कनीयम् ; समासनिषेधार्थत्वात् पुनधिानस्य - षष्ठो श्रूयत एव ; न लुप्यत इति । लोपश्ध समासे । उक्तं च हरिणा

  • साधनैन्यपदिष्टे च श्रूयमाणक्रिये पुनः ।

प्रोक्ता प्रतिपदं षष्ठो समासस्य निवृत्तये ।। ' इति । धातोर्विभक्तेश्व प्रवृत्तितत्करणार्थत्वादिति । ततश्च सर्पिषः कर्तृकर्मान्थ तरत्वाभावात् न कृद्योगलक्षणा पट्टीति भावः । यद्यपि “ज्ञोऽविदुर्थस्य करणे ।