पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत् सर्वे तदनन्तरमेनां भावकाशिकामपि मुद्रयितुमास्थामभ्यः । श्रीभाप्यस्य व्यधयि । अथ तत्र भावप्रकाशिाया अमुद्रणमभिज्ञाय श्रीमद्भिः पूर्वकार्यदिि श्री जेि. रङ्गस्वामि अट्यङ्गार् महाशयैः तथा तात् प्रयत्नः पयग्राहेि, यथासति सनातनधर्मस्थापनाय संवैश्धरे ऋणि श्रीनिवासे भक्तिसंधुक्षणाय च प्रधारमादधतोऽस्य श्रीविष्णुदेवस्थानस्य भक्तिमार्गप्रवर्तकपरमाचार्यप्रचारित विशिष्टाद्वैतसिद्धान्तग्रन्थानां सर्वेषां मुद्रणादचुत्साहः खलु प्रारूपः । श्रीभगव द्रामानुजस्वामिपादाः वेदार्थसंग्रहमादौ विधाय श्रीश्रीनिवासस्यनुमतिमधिगम्य श्रीभाष्यमभाषिष्ठति च संप्रदायः । व्यज्यते चेदं श्रीभाष्यारम्भे, “श्रुतिशिरसि वेिदीप्त ब्रह्मणि श्रीनिवासे भवतु मम पसिन् शेमषी भक्तिरूपा " इति । श्रीनिवासवैभवं यथावत् प्रतिष्ठाधयितुमेव वेदान्तभाष्यं विधीयत इति खल्वला गिििषतम् । इमाशयमनुत्ध्यैवायं श्रीरङ्गरमानुजमुनिर्भावप्रकाशिकायामभ्येषु मात्मनः प्रवन्धेषु, * अतसीगुच्छप्तच्छायतिोरःस्थलं श्रिया । अञ्जनाचल शृङ्गारमञ्जलिर्गम पाहताम् ? इति श्रीनिवासविषयमेव मङ्गलं न्यवश्चात् । अयञ्च विशिष्टाद्वैतसिद्धान्तो महर्षिकलत एव प्राप्तः पारम्पेण ब्रह्मनन्दिद्वारा रैरप्यादृतो विशेषमगमत्कटाक्षलक्ष्यभूतस्य श्रीभगवन्नाथमुनेर्योगिनाथयागाध भलिसिन्धेोः योगसाक्षात्कृतश्रीवकुलभूषणसूरैिवरोपदिष्टसर्ववेदान्तद्रमिडाबन्ध तदर्थस्य काले प्रकृष्ट प्रचारं प्राप–यस्य चैत्रे श्रीभगवद्यासुनमुनिम्, अलवन्दार् इति स्थिताधिकृत्य प्राञ् छुभं श्लो तत्कालकृतं पठन्ति ( यमुनबैभवे

  • यज्वानशिते पुषडधिकं संन्यासिनी विंशतिः