पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ श्रीरङ्गरामानुजमुनिविरचेिता इति षष्ठयाः शेषष्ठीत्वेन न करणत्वमर्थः - तथापि करणस्य शेषतया विवक्षितस्यार्थ. त्वात् कर्तृकर्गन्यतरार्थत्वाभावान्न कृद्योगलक्षणषष्ठीसंभव इत्यत्र तात्पर्यम् । ननु धातोः प्रवृत्यर्थकत्यकथनम्नुभयुक्तमिति चेत् - न; ज्ञाधातोज्ञनार्थवे सकर्मकत्वात् कर्मसंभावनाप्यति, प्रवृत्यर्थत्वे तु सपि नास्तीति प्रदर्शनार्थत्वात् । ननु नेयं पृहीति । ननु सूत्रकृता प्रयुक्तत्वाभावेऽपि स्वप्रयुक्तत्वात् स्वप्रयुक्तव्याख्यानस्य च भाष्यलक्षणत्वान्न तयाख्याने दोष । इतरग्रन्थेष्वपि 'शक्तिः सामvर्य कारणत्वमिति यावत् ? इति पर्यायतया स्वप्रयुक्तमपि शब्दं यावत्परश्रतीति व्याकुर्वाणा दृश्यन्त इति सर्वजनीनमेतत् । अतः समासध्यास्यनाय स्वप्रयुक्त विग्रहवाक्यगताया: ष्ठयाः संदिग्वाथया व्याकरणकोशदिन अर्थ कथनीये विभक्ति विषये कोशादेरभावात् व्याकरणेनैव व्याख्यानं युक्तमिति चेत् - मैवम् – समास पदव्थास्थानं विग्रहेणेव कर्तयमिति नियमाभावेन 'ब्रह्मजिज्ञास-ब्रह्मकर्मकजिज्ञासा कर्तव्या । ब्रह्मशब्दो ब्रह्मकर्मकपर , ) इत्येव व्याख्यायताम् ; केिमिति संदिग्धार्थक व्यास्यानसापेक्षविग्रहवाक्योपन्यासेनेतेि तात्पर्यात् । विभक्तयर्थस्य प्रातिपदिकन लक्षणा हि सभास इति । इदं तु कर्मधारयभिन्नलुप्तविभक्तिकत्पुरुषव्ययीभाव विशेषविषयं द्रष्टव्यम् । लक्ष्यार्थविशेपनिर्णयायेति । 'अस्या विभक्तेरथमर्थोऽ नेन प्रातिपदिकेन लक्ष्यते ? इति प्रतिपादनायेत्यर्थः । ननु “नानुशासनेन -' इत्यस्याः शङ्काया: कथमुत्थानम् ? त्रिभतेव्याख्येयत्वे सिद्धे कोशादीनां तद्विषय उदासीनत्वादनुशासनेन व्याख्यान्मुचितम् । ततश्चास्या विभक्तेरयमर्थ इति निर्णये सति योग्यतावशेन कर्मस्वरूपेऽथों लक्ष्यत इतेि निर्णयाय युक्तमेव विभक्तयर्थकथनम् । अत एव हिं , 'न गङ्गायां घोषः'। इत्युतरवाक्यमपि न युक्तम् । न ह्यस्र लक्षकपदस्य लक्ष्येऽनुशासनमु न्यस्यते ; किंतु थोग्यतादिवशेन लक्षणीयस्य कर्मत्वस्य विभक्तयर्थत्वकथनायानुशासनमुप यस्यते । अत एव, 'स लु नियमः प्रातिपदिकेन प्रातिपदिकान्तरार्थलक्षणायामेव इति परिहारभ्रन्थेोऽपि न युक्तः, ब्रह्मणः कर्मस्वकर्तृत्वादीनां मध्ये कर्मत्वस्यैव लक्षणीयकाय योग्यतादिप्रतिसंधानस्येहप्पेक्षितत्वादिति चेत्-न . अभिज्ञो भवान् वाक्यार्थस्य । न ह्यत्र *कर्तृकर्मणोः कृति' इत्यनुशासनबले क्षीथ्याख्यानमसंगत