पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्षावधेिशून्यत्वमेवानवधिकत्वम् । वशब्देनोत्कर्षः परामृश्यते । इन्द्रानन्दादि गतस्य देवाद्यानन्दापेक्षयाशियस्य बृहस्पत्यानन्दावधापकर्षसमानाधिकरणतया स्वस मानाधिकरणापकर्षावधिमत्वम् ; ईश्वरगुणतिष्ठत्कर्पस्य तु स्वसमानाधिकरणापकर्षा भावेन तादृशावधिशून्यत्वमिति विशेषात् ! अथवा नरामतिशयस्य देवमनुष्याद्य बधिसापेक्ष (निरूप्) त्वेन सावश्विकत्रम् ; ईश्वरविषये तु उपपदादिनिरपेक्षतया अतिशयित इति प्रत्ययप्रयोगयोर्दर्शनात् तदूतातिशयस्थावधिप्रतीत्यधीनप्रतीति कत्वाभावेन निरवधिकत्वम् । अत एव “ अयोध्येश्वर :’, ‘मिथिलेश्वरः । इतीतर त्रैश्वर्यस्य निर्देशः; ईश्वरविषये तु मयदोन्यासमन्रण 'ईश्वरः' इत्येव प्रतीति प्रयोौ । अत एव , * शव्दादेव प्रमितः ? इत्यत्र ईशानदस्यैव निरपेक्षस्य परमात्म प्रतिपादकत्वन्; न तु प्रतिसंबन्धिसापेक्षस्येति श्रुतित्वमुपादितम् । “मुग्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः । इतेि वेदवेिद प्राहुः शव्दतत्वार्थयेदिनः । । इत्यभियुक्तोक्तेश्च अन्तभावाभिप्रायो गणशब्द इति । एकैकयैव सत्यसंकल्पवादे गुणगणत्वे सत्येव तस्य वक्ष्यमाणरीत्या तद्विशेषणभूतमसंख्येयत्वमुपपद्यते । इतरथ सर्वेषां गुणानां गण एक एव स्यादित्यसंख्येयत्वविशेषणमनन्वितं स्यानु । इदं च, 'नन्वनवधिकातिशयशब्दस्य गणविशेषणत्वे' इत्यादिग्रन्थेनाक्षेपसमाधानाभ्यां व्यवस्थाप्यमानमनांवेकातिशयत्वस्यासंख्येयत्वस्य च क याणगुणगणविशेषणत्वं सिद्ध वलुकृत्योक्तमिति द्रष्टव्यम् । सामानाधिकरण्याभावाद्वहुत्रीहिर्न : स्यादिति । अनवधिकातिशयासंख्येयकल्याणगुणानां गणो यस्येति विग्रहे समस्यमानपदसामानाधि करण्याभावात् बहुव्रीहेिर्न स्यात् ,. “समानाधिकरणानां बहुत्रीििरष्यते ।' इत्यनु शासनादिति भाव । तदन्तर्गतानामेवेति । अत्र दृष्टान्तदाष्टन्तिकयोरयं विशेषः - दृष्टान्ते श्रुतशीलादिकं समूहगतमेव ; दार्धान्तिके त्वनवधिकातिशयत्वं श्रुत्यर्थाभ्यांमुभयान्वितं प्रतीयत इति । ततो निर्गतानामिति । इदमुपलक्षणम् । श्रुतशीलादेः समूहान्ववित्वे तदन्तर्गतानां समूहिनां श्रुताद्यभावप्रसङ्ग इत्यपि द्रष्टव्यम्।