पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० श्रीरङ्गरामानुजमुनिविरचिता श्रुताद्यभावप्रसङ्गादिति । श्रुतवन्वयप्रतीतिर्न स्यादित्यर्थः । भगवद्गुणापेक्षया सातिशयन्नादिति । भगवद्रुणापेक्षया निकृष्टत्वादित्यर्थः । प्रतिज्ञातःथै शब्द सामथ्र्यादिति । वृहतघतर्निष्पन्नस्य ब्रह्मशब्दस्य बृहत्त्वगुणयोगनिमित्तकतय प्रवृत्तिनिमित्तौष्कल्यं यत्, तत्रैव मुख्यवृत्तत्वम् ; इतरत्र तु अनुत्यवृत्तत्वमिर्युप पादयतीति भाव । व्यायान्तरमाह – तत्रार्थान्तरेष्प्रिति ! ब्रह्मशब्द प्रयोगविषयेषु सर्वेष्विति । पुरुषोत्तमव्यतिरिक्तेष्विति शेषः । बृहच्चगुण योगोऽस्तीत्यर्थ इति । अतस्तत्र गौण इत्येतावत्पर्यन्तो वाक्यार्थः । अत एव,

  • पुरुषोत्तमे गौणत्वम्, अन्यत्र मुख्यत्वं च किं न स्यान' इत्याक्षेपग्रन्थसामञ्ज

स्टम्; अन्यथा “ सर्वत्र बृहत्त्वगुणयोगेन हि " इति वाक्येनैव पुरुषोत्तमे मुख्यत्व प्रतिपादनस्यन्यन्न गौणत्वप्रतिपादनस्य च पथैवसितया, पुरुषोत्तमे गौणत्वमित्याझे ग्रन्थासानञ्जस्यात् । ततः किम् ?' इत्येवोत्तरग्रन्थस्यावतरणीयत्वात् । अस्मिन् पक्षे “ सर्वत्र बृहत्त्वगुणयोगेन हि ब्रह्मशब्दः ? इति भाप्यस्थ पूर्वग्रन्थशेषत्वम्; पूर्व मिस्तु पक्षे उत्तरग्रन्थशेषत्वम् । अत एव, 'सत्रेत्यादिना । इत्यादिशब्देनो पादानं कृतम् । यद्वा, ततः विमित्येवावतारिका । 'ततः किम् ?' इत्यस्य ि 'तावत कथं तव पुरुषोत्तम एव भुख्यवृत्यभिधीयत इति प्रतिज्ञातार्थसिद्धिः ? विप रीतं किं न स्यात् !' ति ह्यभिप्रेतोऽर्थे । स एवार्थः पुरुषोत्तमे गौणत्वमित्यदि ग्रन्थेनोच्यत इति न दोषः; नपि व्याख्याद्वाश्रयणमिति द्रष्टव्यम् । ब्रह्मगुणादेरपीति । ननु “बृहत्वाढूहणवाच ? इति प्रमाणानुसारेण द्वयमपि प्रवृत्तिनिमित्तमित्यभ्युपगमेन ब्रह्मगुणादौ नातिप्रसङ्ग । अवश्यं च तथाभ्युपगन्तव्यम् । इतरथा ब्रह्मगुणादावतिप्रसङ्गस्य तादवस्थ्यात् । प्रवृत्ति निमित्तस्य सत्त्वान । न हि – लाक्षादिरञ्जकद्रव्येण रक्तस्य स्वतश्च रक्तत्वाश्र यस्य जपाकुसुमादेरेवासंकोचात् रसपदवाच्यत्वम्, न तु केवलजपाकुसुमादे रित्यस्ति । न व – पर्वताश्रयस्यैव पर्वतस्य पर्वतशब्दवाच्यत्वम्, न तु पर्वतानाधारपर्वतस्य, तस्य स्वरूपतः पर्वतत्वाश्रयत्वेऽपि धर्मतः पर्धतत्वानाश्र यत्वादित्यस्तीति चेत् – न; “कस्मादुच्यते ब्रह्म ? इति , * बृहन्तो इमिन् गुणाः” इ िप्रमाणानुसारात् बृहदुणकामेव प्रवृत्तिनिमित्तम् । स्वरूप