पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता इति बहिँराज्याधिकरणन्यायेनाव्यभिचारात् बृहत्त्वयैव प्रवृत्तिनिमित्तत्वे नानेकशक्ति कल्पनागोमत्वादिदो५ : ! व्यणुकादिषु ब्रह्मशब्दाप्रयोगस्य बृहच्छब्दाप्रयोगवत् असंकृतृणादिष्वार्याणां बर्हिरादिशब्दप्रयोगवचोपपत्ते ; । “परं जैमिनिर्मुल्य त्वात् ।', “ स्याचैकस्य ब्रह्मशब्दवत् ? इत्यादौ ब्रह्मशब्दस्य परमात्मनि मुख्यत्व व्यवहारस्तु ब्रह्मगतबृहत्त्वस्यावधिप्रतीत्यधीनप्रतीतिकवाभावेनात्रविधतीत्यधीनप्रतीति केतरवृहत्त्वापेक्षया शीघ्रधीस्थत्वात्, “मुल्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः । इतिं न्यायेनोपपद्यते । न हि नरेश्वरशब्दः स्वभार्यापुत्रादिस्वामिनि प्रयुज्यते ; न वा केवलेश्वरशब्दः पृथिवीश्वरादावपि प्रयुज्यत इत्येतावता स्वामित्वं प्रवृत्तिनिमित्त मपहाय निकुशेश्वरवमेव तस्य प्रवृत्तिनिमित्तमिति शक्यते वक्तुमिति चेत् - मैवम्: तथाहेि सति गोशब्दस्यापि *गच्छति । इति व्युत्पत्त्या “गमेडॉ. :) इति व्युत्पन्न तया गम्तृत्वमेव प्रवृत्तिनिमित्तम् ; इतरत्राप्रयोगस्तु वहिंराज्यादिशब्देष्वोपपन्नो न तस्य गन्तृविशेषे रुटिं कल् यतीति स्यात् । यदि च नियमेने रत्राभयोगेण विशिष्य सालादिमति रूढिं वल्पयित्वा इतरस्य वाच्यत्वं कल्प्यते, तत् प्रकृतेऽपि सभानमिति दिक् । केचितु-बृहत्त्वन्य प्रवृतिनिमित्तत्वमभ्युपगम्य तत्पौष्कल्यस्यैव भगवति समर्थनात् बृहत्वमेव प्रवृत्तिनिमितम् । न हि प्रवृत्तनिमित्तौऽकल्यं प्रवृत्तिनिमित्तम् । ततश्च नावावार्थव्यतिरिक्तरूढार्थस्वीकारः सिद्धान्तिसंमत इति वदन्ति । औपचारिकभगवच्छब्दप्रयोगयोग्येष्विति । ननु “ स वाथ्यो भगवा निति ! इति वाच्यत्वेनोक्तानां बसिष्ठादीनां कथमौपचारिकभगवच्छब्दप्रयोग योः4त्वकथनमिति चेत्-न - त्वद्रीत्या औपचारिकभगवच्छब्दप्रयोगयोग्यानमित्यर्थः । ननु खाण्डिक्यादिषु सार्वत्रिकभगवच्छब्दपयोगाभावो न स्वध्यवसान इत्यस्वरसादाइ किं च प्रत्यक्षमूलेति । आगममृलव्युत्पत्त्येति । ननु, “उत्पतिं प्रलयं च'इत्य मपि आगमो भवत्येवेति तन्मूलया व्युत्पत्या वसिष्ठादिष्वपि मुख्यत्वं किं न स्यान् ! ज्ञानशक्तिबलैश्वर्य। इति श्रेोकेऽपि , ' अशेषतः ! इति सर्वेषामपेि प्रवृत्तिनिमित्तत्व मुच्यते; नतु मिलितानाम् । तथा िह सति “वाच्यानि ” इति बहुवचनं न स्यात्। अत एव ज्ञानादिषु षट्सु प्रवृत्तिनिमित्तेषु कथितेषु , * अत्यल्पमिदमुच्यते ' इति पर्यालोच्य “विना हेयैर्गुणादिभिः' इति ज्ञानादिभिन्नानामपि हेयव्यतिरिक्तानां