पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (विक्ररोक्तवर्णनम्) चतुर्लक्षण्या ऐवेत्यस्वरसादाह - एवं वेति ! अतिश्रमोभानुयायिनीसि । साधर्मसमवैधर्मसमरूपोभयजालानुयायिनी निधर्मसमजातिंप्रतिज्ञा अर्थसिद्धेत्यर्थः। साथःयमभ्यां त्कर्षापकर्षवण्र्यावण्यैविकल्पसाध्यप्राप्यप्राप्तिसङ्गप्रसिदृष्टान्तानुत्पतिसंशयक्रग्णहेत्वर्थाः पत्यविशेषोपपत्त्यनुपलब्धिनित्यांनत्यकार्यसम ?) इति जातीनां विभागोद्देशासूत्रेण विशेषयोरोद्देशः कृतः; अनन्तरम् “साथभ्यैवैक्ष्म्यभ्यमुपसंहारे तद्धर्मविपथैर्थीt. पतेः साधम्र्थवैधभ्र्यसभौ ? इति लक्षणसूत्रं च बिशेषस्रोरेवेति भाव । ननु वेदाःथ थनान् रमर्थविचारो न कर्तव्यः, अविवक्षितार्थकत्वादिति नैवेदार्थानुगतपूर्वप६ निरासाय “ अथातो वेदार्थजिज्ञासा । इति मुले कर्तव्ये भन्दप्रयोजना विशेषप्रतिज्ञा अयुक्ता । साध्म्यैवैधम्म ज्ञातिस्थले तु सामान्थप्रतिज्ञायः शिष्यबुद्धिसमाधान भालार्थत्वेन निरसनीयपूर्वपक्षाभावेन आर्थत्वेऽप्यदोष इत्यस्वरसादाह - अथवा अथातो श्रधर्मजिज्ञासेत्येवेति । अलौकिकश्रेयःसाधनमिति । धेदैकगभ्यश्रेयःसाधनताक मित्यर्थः । नन्वेवं श्येनादेरपि धर्मत्वप्रसङ्गः । न च बलवदनिष्टाजनकत्वेन तद्वि शेष:ान् तद्यावृत्तिरिति वाच्यम्, तथा सति परमात्मनः सर्वकारणत्वेनाधर्मत्व प्रसङ्गादिति चेत् - मैवम् । तथाहि सति ज्योतिष्टोमादेर्धर्मत्वं न स्यात् , * सर्वेभ्यो ज्योतिष्टोमः' इति तस्य स्वफलसाधनत्वेन वैरिधिपतिसाधनतया तदुद्वारा बलवन् निष्टजनकत्वात् । 'वैरिविपतिफलकप्रयोगे तस्य धर्मत्वाभाव इष्ट एव । धैरिवेिप २ दिफलकप्रयोगानवच्छिन्नस्यैव ज्योतिष्टोमस्य धर्मत्वमिति चेत्-तथा सति ब्रह्मणोऽ ननुष्ठेयपदार्थतथा बलवदनिष्टानुबन्धिप्रयोगानवच्छिन्नत्वे सति अलैश्रेियःसाधनत्व स्यैव ब्रह्मयपि संभचात् * धर्मजिज्ञासा ? इत्येव साधारणप्रतिज्ञेति भावः । नन्व गेति । ऐन्द्रियकत्वरूपेणेत्यर्थः । ननु धर्मशब्दस्य सभ्रruयमभ्युपेत्य धर्मट्रय बेिचारः प्रतिज्ञायत इति वदता नैकस्य बुद्धिस्थत्वं वक्तुं शक्यम् । अतश्चोदना साध्यधर्मस्यैव लक्षणकथनं नैतन्नियामकमेत्यस्वरसादाह - पूर्वभागप्रतिपन्नत्वेनेति विशेषप्रतिज्ञाया अप्यावश्यकत्वमभिप्रेत्याह - तन्खेण वार्थतो वेति । शब्दा 1. एखलनष्पय्यदीक्षितोक्तदोषं परिहरन्नाह वैरीतिं :