पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सरस्वतीस्थानं प्राप्य तत्र प्राचीनां ब्रह्मसूत्रवृत्ति भगवद्वोधायन्तां तदनुवधिन ऋतून् द्रमिडभप्-1दीन् अवेक्ष्य अनन्दभरितान्नरङ्गः अवधारणीयान् अंशांश्चाच॥ प्रतिनिवृत्तः श्रीवेङ्कटवलमांसा श्रीनिवासं संसेव्य तल शिष्येभ्यः स्वदृष्टान् स्वसिद्धान्त क्रभूतान् विशेषार्थन् सानन्दमुपदिदेशैतेि च तद्वैभववेदिः । ग्रन्थेषु अवगाढहृदाननुष्य सर्वश्रमतपरिमर्दनप्रभवं प्रत्यक्षम् । नून तर्शितैकदेशानु वादमात्रं परम:खण्डनविषये श्रीभगवद्रानुजग्रन्थेष्वपीति चानपलप्यम् ।

तमिमनुरुध्य तच्छिष्यश्रीनपूर्णमूलसमधिगतसर्वार्थः श्रीभगवाः स्त्रयमपि स्वशिष्यश्रीवत्साङ्कमिश्रसनाथ ठप्रदेशं प्राप्य घोधायनवृत्तग्रन्थादिक मवलोक्यावधार्थ प्रतिनिवृत्य श्रीभाप्यादीन् ग्रन्थान् प्रणीय विशिष्टाद्वैतं दर्शनथामास अत इदं भगवद्रामानुजभमिति प्रश्रते । श्रीभगवद्यामुनंमुनिसमय एव तत्पुत्रेश्व थतमेन शोद्वैनम्बिनमधेयेन सह वादे प्रवृत्त भास्करभट्टो नाम विद्वान् पराजित स्वमतं परित्यज्य तदाश्रयणेन कृतकृत्यः संन्यास्यदिति च ॥पुनवैभवे उक्तम् । सोऽयं भास्करभट्ट; शाङ्करमतःखण्डको भास्कराचा: सूत्रभाष्यकृद्वैती, उतान्य इति विवाम् । दर्शनस्थापकस्य स्वबलादुद्भयादवकाशल्यार्वाचीनाद्वैताचार्थस्य श्रीभगवद्रामानुजस्वामिनः शिष्यवर्गश्चैनमगण्यत

’संसेचितः संयमिसप्तशत्य शीटैश्चतुःसप्ततिसंख्यकैश्च ।
अन्यैरनन्तैरपि विष्णुभतैः श्रीरङ्ग आते यतिसार्वभौम ' । इति ।

एतत्स्थापितेषु चतु:सप्ततिसंख्यातेषु पीठाधिपतिषु ये चत्वारः श्रीभाथ सिंहासनाधिपतयः, तेष्वन्यतमस्य नडादूरसूििति प्रसिद्धस्याचार्यस्य भगवद्रामानुजमुनि-