पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनेिवेिरचेिता ोध्यत्वशङ्कापरिजिहीर्षयेति । सेिद्धव्युपत्तिसमर्थनार्थमिति भाव । तस्य परमात्माराधनरूपत्वानवानादिति । न च - राजपुरुषस्य राजपुरुषपदाद्राज प्रेष्यत्वरूपारतन्त्र्यतीतावपि यथा न शाब्दप्राधान्यविरोधः, पुरुषस्य विशेष्यतया ५तीतेः, एवं परमात्माराधनरूपत्वप्रतीःlवपि कर्मणो विशेष्यतया भानान्न शब्द प्राधान्यविरोध . इति वाच्यम् । अत्र शाब्दप्राधान्यमित्यस्यन्योपसर्जनतया अम तीयमानत्वमित्यर्थात् । न च राजपुरुन्ने तन्नास्तीति शङ्कनीयम्, वस्तुगत्या राज पुरुषस्य पुरुषपदात् प्रतीतिदशायां तदुपपतेः । केचित्तु, 'युक्त्यन्तरमाह-परमात्मा राधनरूपत्वानवगमादिनि ? इति वदन्ति ननु * कृष्i धर्म सनातनम् ? इत्यादौ धर्मशब्दप्रयोगस्य , “प्रणत्रेषु महीपेषु प्रसादो मूर्तिमानयम् ? इत्यस्य मूर्तिमत्वरूपप्रसिद्धत्रसादवैलक्षण्यविशिष्ट प्रसादत्वारोप इव , “ रामो विग्रहवान् धर्मः ' इत्यस्य विग्रहवस्वरूपप्रसिद्धधर्भ वैलक्षण्यविशिष्टधर्मत्वारोप इव च सनातनत्वरूपप्रसिद्धधर्मवैलक्षयविशिष्टधर्मत्वारोपे तात्रेगोपपन्नस्य, पैौरणिकस्य, “थमिन्द्रमाहुर्वेरु यमाहुः ?' इत्यादिवाक्यतुल्यस्य वचनस्य, * चोदनालक्षणोऽर्थो धर्मः । इति विचार्यधर्मशब्दार्थनिर्णयैकप्रयोजनक मूत्र शब्दशक्तिनियामकत्वाभावः । अस्तु वा ब्रह्मामाधारण्यम् - तथापि जैमिनि नेोभयांत्रिधर्मविचारस्य प्रतिज्ञातत्वे ब्रह्मसूत्राण्यपि तेनैव प्रणेतव्यानि स्युः । न हि महर्षन्निशङ्कोत्प्रेक्षितुं शक्यते । स्वाचार्यस्य चादरायणस्य ब्रह्मसूत्रप्रणिनीषां दृष्टी दासानासेति कल्पना तुं न; प्रमाणाभावात् , तादृशजनवादानुपलम्भावत्यस्वरसादाह - यद्यपीति । ' अश्रुतवेदान्तानामिति । वाऽवादिदेवताप्रीत्यर्थ कर्मणोऽनुष्ठाने वाय्वादीनां नश्वरतया कर्मभिः प्रीतस्य वाय्वादेः फलप्रदानात् प्रागपि नाशसंभवेन निष्फलत्यबुद्धया अश्रुतवेदान्तानां कर्मभ्यश्रद्धा जायेत । श्रुतवेदान्तानां तु तत्तत्कर्मा २ध्यस्य द्देवतन्तर्यामिणः कर्मानुरूपफलप्रदाय सकलकल्पानुयायित्वेन न तच्छति भावः । यद्वा - अश्रुतवेदान्तानाम् । अपीति शेषः । अविरक्तानामपि कर्मण्य श्रद्ध। स्यादित्यर्थः । अत एव वक्ष्यति - 'वीतरागव्यतिरिक्तानाममिहोत्रादिषु इत्यादि । ननु महता यलेन देवताविग्रहादेकं निराकुर्वाणस्य तत्र तात्पर्याभावे देवताविग्रहं साधयतो बादरायणस्थापेि, 'नििनन्दा ” यायः कुतो नावतरेदित्य