पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} विग्रसत्त्रे, * विरोध: कर्मणीति चेन् !' इत्यादिदेवमाधिकरणेोक्तरीत्या वेदस्य1 प्रामायं प्रसज्यते । कर्मणश्च देवताप्तीत्यर्थया देवतां प्रति गुणत्वे कर्मणः फल कवयोर्वद्धादरातिशयेन चैमिनिना देवताग्रिनिराकरणेऽल्पीयान् कटाक्षः पाति तश्चेत्, का श्रुतिरिति भाव । तदुक्तराविसले त । *-येतिगैरथुः ?' इत्यु त्पन्नस्य रत्रिसत्रस्य फलाकाङ्कायाम्, * प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ति । इत्यर्थवादसमर्थितप्रतिष्ठाया विपरिणामेन फलत्म:त्रकल्पनमेव ज्यायः; न तु विश्व जिन्यायेन स्व रूपमपि कल्पयित्वा तस्य फलत्वकल्पनमपि । इतिं चतुर्थे स्थितम् । ततश्च तेनैव न्यायेनार्थवादिकदेवतावियादिष्वपि तात्पर्यमस्तीति भावः । तसि स्तद्धर्मेऽतिदेष्टच्य इति स्थिनमिति । “यस्य लिङ्गमर्थसंयोगादभिधानधत् (८-१-२) इत्यष्टमाथायद्वितीयाधिकरण इति शेषः । नाव द्रव्यदेवतयोरिति । ननु * विप्रतिौ हविषा निम्ये कर्मणस्तदुपाख्यत्वात् ' (८-१-३२) इति सूत्रे, 'यस्य यन्न द्रव्यदेवतासाम्ययोर्विप्रतेिपतिरस्ति, यथा ऐन्द्रपुरोडाशे देवता साग्यात् सान्नाप्यविध्यन्तः, द्रव्यःाभ्याम् पुरोडाशविध्यन्तश्ध, तल द्रव्यसादृश्य मश्रियै निथमः प्रवर्तते । कुतः ? कर्मणो हविष्युपलभ्यमानत्वात् = यागाख्यस्य कर्मणत्यागरूपस्य हविप्युपलभ्यमानत्वात् । हृविहेिं त्यज्यमानं दृश्यते इत्येवं द्रव्यस्यान्तरङ्गतया तसादृश्यमपेक्षितम् ! शब्दार्थगतचोदनासादृश्यगवेषणायामन्तर सादृश्यस्यैवापेक्षितत्वात् ऐन्द्रपुरोडाशे आमेयविश्यन्त एव प्रवर्तते ; न त्वैन्द्रसः न्नाध्यविध्यन्तः ? इति स्थतम् । न तु द्रव्यदेवतयोः प्रत्यक्षत्वप्रत्यक्षत्वाभ्यामिति चेत् – असैवम् । तस्याप्यर्थस्ोक्तार्थाविरुद्धत्वेन ग्राह्यत्वात् । विपक्षनिरासार्थ (कर्मब्रह्मामीमांसयोः क्रमनियामकम्) द्वितीयाध्यायात्पूर्वं ब्रह्मविचारः किं न स्यादिति । ननु प्रथम लक्षणार्थप्रामाण्यस्योपजीव्यत्वमिव भेदादिलक्षणोक्तस्य शब्दान्तरादेः श्रुतिलेिङ्गादे श्चोपजीव्यत्वमविशिष्टमिति कथम्यमाक्षेपः ? नन्वस्मिन् शाखे सर्ववेदान्तानां ब्रह्मणि