पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजभुनिविरविता कण्ठरवेण समिर्थतप्रामाण्योपजीवनेऽपि श्रुयादेर्वेषम्यसद्भावेन द्वितीयात् पूर्वं ब्रह्म विचारः किं न स्यादित्याक्षेधः संभवतीति नानुपपतिरिति भावः । १० आत्मज्ञानस्य व्रीह्यादिद्वारेति । नन्वात्मनः कर्मशेषत्वे सत्येवाम ज्ञानस्थमद्वारा शेषत्वं स्यादिति वतुमुचिम्, न तु व्यत्यासेन ज्ञानस्यात्मद्वार शेषवे सत्यात्मनः शेषात्रं स्यादितीति चेत् - न ; 'कर्मशेषत्वे' इति निमित्तसप्तमी, “चर्मणि द्वीपिनं हन्ति” इतिवत्। सत्यस्य सामीचीन्यमर्थ । समीचीने आत्मद्वारा कर्मशेषत्वे आत्मनः कर्मशेषत्वमुपयुतं स्यादिति । शेषत्वस्य सामीचीन्यं नाम संनिपातित्वम् । ततश्चात्मज्ञानस्य कर्मशेषवे त्रीहिद्वारा प्रोक्षणस्येवात्म्द्वारा संनिपातित्वलक्षणं समीचीनं शेषत्वं सिध्येदिति भावः । आत्मनो द्वारभावे संभवतीति । संस्कार्यतया द्वारभावसंभव इत्यर्थः । फलप्रदतया शेषत्वमस्त्विति चेदिति । न चैवं देवतायाः कर्मवत् फलप्रदत्वेन कर्मसुल्यकक्ष्यतया समाधान्य प्रसङ्ग इति वाच्यम् -भीकृत्वार्थानामपि श्मश्रुवपनादीनां यागतुल्यकक्ष्यत्वाभावेन ययागाङ्गत्वदुपपत्तेः । 'फलमदतया शेषित्वमस्तु' इति पाठेऽपि यागशेषिभूतभोक्त त्वार्थानां श्मश्रुवपनादीनां यागार्थत्ववत् यागशेषेिभूतपरमामांथनमपि यागाङ्गत्वम विरुद्धमेवेति द्रष्टव्यम् । न तु पुस्तकनिरीक्षणादिनेति । अर्थज्ञानेऽभ्ययननियमो भाद्वैरक्तः । स त्वर्थज्ञानकामनाखण्डनेन प्रत्याख्यातो गुरुण । अस्मदभिमते त्व क्षर ग्रहणार्थाध्ययननेियभे स्वाधीनेोधारणक्षमत्वलक्षणाक्षरग्रहणकामनासंभवादुपायान्तर सत्त्वेन यावत्र्यसैभवाच्च नियनविधित्वमप्रकम्प्यमिति भाव । उपनयनद्धाराः ऽध्ययनशेषत्वे सतीति । न च प्रथमशब्दाभिप्रेतस्यष्टमवर्षस्याध्ययनं प्रत्यप्य धारतया नोपनयनद्वारा शेषत्वमिति वाच्यम् – “श्रावण्यां औष्ठद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान्। ॥ ! इत्यष्टमवर्षान्सर्गतिः नियमशून्यकालविशेषे विहितस्, *द्वादशवर्षाण्येकवेदे ब्रह्मचर्यं चरेत् ; प्रतिद्वादश का सर्वेषु ! इत्यनेकसंवत्सरसाध्यस्याध्ययनस्थाष्टमवर्षाङ्गकत्वासंभवेनोपनयनस्यैचाष्टम वर्षाङ्गकत्वं वक्तव्यमिति सिद्धम् । ततश्चोपनयनङ्गभूतकालभ्थनाङ्गतयोपचारतो निर्दिशन् भाष्धकारो ज्ञफ्यति, उपनयनाध्ययनयोरङ्गाङ्गिभावोऽस्तीति । उपनयन