पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेिता भावात् । तेन “ स्वरित : ! इति सूत्राप्रवृत्तिरिष्टप्रसङ्गनमेवेत्युक्तम् । तदसत् । [वृड्वरणे इत्यस्यापि झाविकरणे पाठात् ।] यद्यपि क्रयादी “ बृञ् वरणे ' इति धातुर्धातुवृतैौ न पठित , तथापि “वृझ वृञ् वृतौ ” इति, कल्पद्रुमे पठितः । तस्यैवात्र विवक्षितत्वात् । “ वृञ् करणे ' इति क्रादौ (स्वादौ) दीर्वान्तस्य पाठात् तत एव तस्य रूपस्य संभवाच । नन्वत्र 'बृडू संभक्तौ' इति धातुर्युज्यते । संभक्तिर्हि प्रार्थना । अत एव हि * अवद्यपण्यवर्याः ? , “एतस्तुशास्', “ ईद वन्दवृशंसदुहां ध्यतः' इत्यादिषु वृत्तिकारादिभिरुदाहरणेषु ऋत्विग्विषये. *: बृङ् संभक्तौ ? इत्येवोदाहृतम् । अतः, “स्वरितति: इतिखाप्रसङ्गमिष्टप्रसख्खन मेवेति चेत्.- सत्यम् - संभक्तितात्पर्थमन्तरेण बरणतात्पर्येण प्रयुक्त लौकेि प्रयोगे आत्मनेपदाभावप्रसङ्गस्यापादयितुं शक्वत्वात् । ततः ऋत्विक्ष्वपि वरणेन निरोधन अग्निसंस्कारध्यवहितस्थेति । अव्यवहितस्याप्तिसंस्कारस्य कर्तृगतत्वा भावादात्मनेपदं न स्यादित्यर्थः । “ आधानकर्तरि न व्यवहितष्फलान्वय इति । ततश्चाश्धबहेितफलत्य कर्तृगामित्व एव, * स्वरित - ); इत्यादि। अत्र चाधवहितं संस्कारविशिष्टाग्रूिपं फलभ:धानकर्तृगतमेवेति स्वरित - ) इत्यादिनात्मनेपदमुपपद्यत इति भावः । असाधारणलानन्वय विषयत्वादिति । क्रियायाः फलं प्रधानभूतं चेत कर्तृगामि भवति – यदर्थे क्रिया आरभ्यते तचेत् फलं कर्तृर्लकारवाच्यस्य भवति, तदा आत्मनेपदमित्यर्थः । अत एव'* यजन्ति थाजक ', 'चन्ति पाचकः'इत्यत न भवति । यष्यत दक्षिण भृतिश्च कर्तुः फलमस्ति - तथापि न तदर्थ: क्रियारभ्भ इत्यदोष । यथा त्रीहीन वहन्तीत्यत्रेतेि । * क्रियाणासर्थशेषत्वात प्रयझे त (क्षेोतस्त) न्नित्यापवर्गः स्यात् । (११-१-२७) इत्येकादशाध्यायाधिकरणे तथैव व्यवस्थापितत्वादिति भावः । सक्तुहोमो यथा पुरुषसंस्कार इति । यथा भूलभाव्युपयोगविधुराणां सक्तूनां होमसंस्कार्यत्वाभावेन सक्नुहोमस्य गुणकर्मत्वाभावेन प्रधानकर्मत्वम्, तद्वदिति भावः । एतदभिप्रायेण पुरुधसंस्कारत्वोक्तिरिति द्रष्टव्यम् । खाध्यायस्य हि कर्मत्वावगमो न पुरुषस्येति । यद्यप्यध्ययनस्य प्रभाकरभिमतमर्थकर्मत्वमेव