पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न चाध्ययनस्य स्वाध्यायसंस्कारत्वाभावे पुरुषसंस्कारत्वमापतेदेव, कोटिद्वयविनिर्मुक्ताकाराभावादिति वाच्यम् - गुणकर्मत्वशून्यानां कस्यानां प्रयाजादीनां च पुरुषसंस्कारत्वस्याभावान्। तथापि प्रधानकर्मत्वनिरासे तात्पर्यम् । श्राप्यत्वमात्रपर्यवसानं चायुक्तमिति । न चैवं वैदिके, * यो दधि ) इत्यत्रापि पयसः संस्कार्यत्वप्रसङ्गः, नन्नापि आपण (प्रपूरण ) नियमजन्यादृष्टस्याभ्युपेतत्वेन संस्कार्यवस्येष्टत्वात् । ततश्चाध्ययनेन वैदानां या प्रप्तिः स्वाध्यायोचारणेच्छायां सत्यामस्खलितदुबारणोपयोगितालुमूर्धादि जनकाक्षरराशिग्रहणल्पा, तन्नियम्जन्यादृष्टस्य चाययनिष्ठस्याभ्युपेयत्वमिति भावः । सुवर्ण भार्यमित्यत्रेति । तृतीये सुवर्णभरणस्य पुरुषार्थत्वस्य व्यवस्थापितत्वादिति भावः । प्रतियोऽवभ्युपगम इति, प्रतेिवाद्यभ्युपगम इत्यर्थ । सक्तून् जुही तीत्यादिषु प्रत्ययस्रस्याधगतमयीनि । ननु “ मैत्रावरुणाय दण्डं प्रयच्छति । इत्यत्रेवं * तथायुक्त 'चानीप्सितम् ? इत्यनीप्सिते कर्मणि द्वितीया भविष्यतीति कुतो व्यत्याश्रयणमिति चेत् – न । तत्र हि दानकर्मभूतेन दण्डेन मैत्रावरुणस्य संस्कारः; न तु दण्डसाधनकेन दानेन । इह तु सतुंसाधनकेन होमेनापूर्वम् , न होमकर्मभिः सक्तभिरिति वैषम्यात् । 'नवध्ययनस्यार्थज्ञानार्थत्वपक्षेऽपि न कमेत्वभङ्ग अर्थसिद्धस्याध्ययनसंस्कार्यत्वस्य , * चरुमुपदधाति ?' इत्यत्रे द्वितीययाऽनुवादोपपत्तेः । अग्प्रिकरणान्नातेन, “ चरुमुपदधाति ?' इति वेिधिना चरूपधाने स्थण्डिलस्याङ्गतया बिनियुज्यमाने, तस्य साक्षात्स्थण्डिलनिवर्तकत्वायोगादुपहितेन चरुणा तन्निवृत्ति दर्शनाचोपधानस्य स्थण्डिलाङ्गत्वं चरुसंस्कारद्वारकंमिति अर्थसिद्धमेव हि चरोरुपधान संस्कार्यत्वं द्वितीययाऽनूद्यते। एवमिहाप्यध्ययनस्य तत्समंप्त्यनन्तररारम्भणीयमीमांसा परिचयोत्तरकालभवेिनि अर्थज्ञने साक्षात् करणत्वायोगात् अध्ययनगृहीतस्वाध्यायेन कालान्तरे स्मृतिसमारूढेन द्वारणार्थज्ञन्दर्शनाचार्थसिद्धे स्वाध्यायस्याध्ययनसंस् तव्यप्रत्ययेनानूद्यत इत्युपपतेरितेि चेत् - न | * अध्ययनगृहीतस्वाध्यायेनार्थज्ञानं भावयेत्'इत्यर्थाश्रयणेन भट्टभते दोषाभावेऽपि, अध्ययनस्य स्वाध्यायसंस्कारत्वानभ्युप गन्तृगुरुमते, 'स्वाध्यायसाधनकाध्ययनेनार्थज्ञानं भावयेत्’ इत्यर्थाश्रयणेन तव्यप्रत्य 1.,न्यायक्षामणिः २५३. पु.