पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगिनेयस्य पुत्रात् देवराजाचार्यादाविर्भूतः नडदूर . अग्भाल इति प्रसिद्ध श्रीवरदगुरुर्विष्णु विष्णुपुराणं व् स्यातवतः शिष्यः श्रीकरिशैलशिखर एव श्रीभ्प्यादिश्चनपरायण असीदितिं सुप्रसिद्धम् । तच्छिष्याश्च श्रीव्यासाथै श्रीवादिहेदाम्बुवाहादयः, येष्वन्यतमस्यैव श्रीपराशरभट्टयैत्रस्य श्रीभ्यामार्यस्य श्रीक्षुदर्शनभट्टसूरेः कृतिषु श्रीभाष्यच्छस्य श्रुप्रकाशिकाऽरयेका । अथं श्रीवरद गुरुसन्निधौ बहुकृत्वः श्रीभाप्यं श्रृण्वन् प्रत्यहं तदानद। नवनवमुपदिश्यमानमर्थ पवारूढं वितन्वन् उत्तरवाराध्ययनप्रारम्भे पूर्वानेक्रवारोपदिष्टतत्तद्वाक्यार्थपरिशीलन पूर्वमेवाचार्थमुपसन्नः स्थिः कदाचिद्विपयचर्चायां गोष्ठयां पृष्टः प्रतिपर्यायमुपदिष्टान्। अश्वान् सर्वान् विज्ञाप्याचार्यानुग्रहविशेषमगिभ्य, तदातदा विलिख्य रक्षि कोशमप्यवलोकितवता तेन ‘भवत्राः टीकायः श्रुतार्थप्रकाशकत्वात् श्रुतप्रकाशिकेति नाम' इत्यादिष्टः तथनाम्नैव तां टीकां परिष्कृत्य प्रकाशना चकारेति, अथ तुरुष्काः क्रमणवशादात्मनो जीवितात्ययनासन्नमवबुध्य श्रीमन्नामान्तमहादेशिकहस्ते टाकामि स्वपुत्रद्वयञ्च संरक्ष्यवेन समथाभासे,ि अथ चाचार्य: महत्या श्रद्धया पुत्रद्वयं सम्यगध्यापयन् टीकाञ्च सर्वतःप्राप्तभचारमकार्षीदिति च निश्चप्रन्मेतत् । श्रीहतिगिरे रुयकायामेव यादवप्र.शः स्वशिष्यस्तोमसहितः पत्यहं कृतप्रवचन आसीदिति प्राग्भागे मण्टपमेकमद्य,प्यैतिक्षविदः प्रदर्शयन्ति । श्रीवरदगुरुस्तु तस्यात्यिकायामेव श्रीभाण्यं भवृन्नासीदिति तन्न गुरुशिष्यगोष्ट प्रतिमादर्शनादपि सुग्रहम् । कुतस्तत्रैव प्रवचनमरोचतेत्यत्र कारणमपि कदाचिदाचार्यो वरदगुरुः शिष्यान् प्रति लोकेनैकेन :- ऽऽइ स्मेति कश्रयन्ति; य एषः -

’परं त्वं श्रीमानहम्, अपि च भेदो मम मतम्
प्रपतिस्तूयश्चरमसमये न स्मृतिरपि ।
श्रीरन्ते मोक्षो गुरुपि महापूर्ण इति तान्
अ३दंदर्थान् पङ्के वरद इह पूर्णाय िह पुर ॥’ इति।

विशिष्टद्वैतमित्यस्मत्सिद्धान्तस्य नाम त६त् अद्वैश्रुतिनिर्वाहप्रकारभति बुबोधयिषया पश्चात् प्रवर्तिनम् । तत्त्वस्थितौ भेद एवमन्यते । अनेन