पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुििवरचेिता तत्र तात्पर्यं न दृष्टम् । किंतु स्वतन्त्रकर्तुदर्थावोधमुद्दिश्योचरणम्, तत्रैव तात्पर्ये दृष्टमिति वेदस्य तात्पर्यसिद्धयथै ौरुषेयत्वमपि कल्प्येत । वस्तुतस्तु लोकेऽपि नोचारणाधीनं तात्पर्यम्, मौनिना लिखित्वा दते परेणापि लिखितं दृष्टा मनसानु संहिते क्षेोकांदावुवाणाभावान् । किंतु * अस्माद्वाक्यादेतदर्थप्रतीतिर्भवतु' इति वक्तृविवक्षाधीनं तदिति । तस्मात् तात्पर्यसिद्धयर्थेमध्यथनविधेरर्थावबोधफल ६ल्पनाया कथंचिदपि नावकाशः; लोके व्युत्पतिसिद्धमर्थपरत्वं वक्तृविवक्षिते विशेषे पर्यवस्यति वेदे तु न्यायलभ्ये विशेषे । तदनुसारेण च लक्षणादिकल्पनमेित्येवाभ्युपगन्तव्यम् । अत एव वेदस्य तात्पर्यवत्वसिद्धिमेवाध्ययनविधिफलं मन्वानेनापि न्यथ:ोऽध् यन विधिरथबोधमपि फलवेन गृह्यातीति तात्पर्य निश्चित्य तद्वलेन स्वाध्यायावाप्रे निश्चयोऽयमर्थावबोधभुद्दिश्योचारणविध्यधीनः, तथाभृतविध्यन्तराभावात् । अस्यैव विधेरपेक्षयामात्माश्रयापत्त । किंतु केवलन्यायाधीन एव वक्तव्यः । तस्मात् तत्र्य सिद्धार्थमप्पयनविधेरर्थावबोधफलक वकल्पनमित्येतत् तावदयुक्तमिति भाब । अन्यत्र विनियोगस्त्विति । अध्ययनस्यार्थज्ञानादन्यस्मिन् स्वाध्याये विनियोग इत्यर्थः । गृहीतात् = गृहीतमालात् अध्ययनगृहीतस्येत्युक्त रिति । ननु ' अध्ययनगृहीतस्य ? इति भाष्यस्य कथमध्ययनगृहीतमात्रत्वमर्थः ? येन 'गृहीतमालात् ? इत्येशे तत् उपपादकं स्यादितेि चेत् . उच्यते - * अध्ययन गृहीतस्य स्वाध्यायस्य ' इति पूर्वभाष्ये 'अध्ययनगृहीतस्यार्थावबोधित्वदर्शन । इत्येवं प्रमितिजनकत्वस्वभावस्थोपपादितत्वात् तस्यैवापातप्रतीतिजनकत्वस्य विरुद्धत्वात् पूर्व वाक्यं मीमांसपरिकरयुक्तपरम् । अस्तदविरोधायेदं वाक्यमध्यनगृहीतमालपरमिति भावः । केचित्तु मीमांसापरिकरयुक्तस्येत्यनुत्तेः, 'सर्वं वाक्यं सावधारणम् । इति न्यायात् सिध्यतीत्याहुः । आपाततोऽवगम्यमानान् दृष्टत्यन्वय इति । केचित् अवगम्यमानानर्थान् प्रयोजनवो दृष्टत्यपि योजयन्ति । अङ्गत्वान्यथानुपपत्त्यैवेति । न च “वेदाङ्गानि च सर्वाणि " इति द्वितीयाश्रुत्या अङ्गानां कर्मत्वावगमात् स्वाध्या यस्येवङ्गानां प्राप्यत्वं किं न स्यादिति वाच्यम्-तश्च सति अङ्गाध्ययनस्याक्षरग्रहण मंत्रिपर्यन्तत्वेऽङ्गानां वेदानुपकारकतयां अङ्गत्वभङ्गप्रसङ्गेन मुख्यप्रातिपदिकानुरोधेन