पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ श्रीरङ्गरामानुजमुनि विरचिता ज्ञानमेव वक्तव्यम् । न तु ब्रह्मोवास्नम्याक्षयफलत्वज्ञानमित्यत्राह -ब्रह्मोपासन स्येत्यादिग्रन्थ इतेि । (लघुपूर्वपक्षघट्टः) विवक्षितेतरगामित्वव्युदासार्थः प्रथम एवकार इति । विवक्षितं साधनचतुष्टयम्, तदितरः कर्मविचारः । अन्न केचित् - यच्छब्दान्वित एवकार तावत्खल्वदिशब्दबत् वाक्यालङ्कारार्थ एव । न हेि 'ब्रह्मजिज्ञासा यन्नियमेनापेक्षते तदेव पूर्ववृतं वक्तव्यम्' इत्यस्मादधिकस्यार्थस्य एवकारसहिताद्वाक्यात् प्रतिपतिरस्ति। अस्य 'वाक्यस्य नियमेनानपेक्षितकर्मविचारपूर्ववृत्त्वयुनासमात्रपरत्वेन कर्मविचरे नेिथमेनापेक्षितत्वव्युदासपरत्वाभावदिति वदन्ति । तदेतदेव कारार्थानभिज्ञानवेिऽम्भि तम् । विशेष्यसंगतो खवकारो विशेषणस्य तदितरयोगव्यवच्छेदार्थ । * पार्थ एव धनुधेर ' इत्युक्ते हि धनुर्धरत्वरूपविशेरुणस्य पार्थेतरामेित्यं व्यवच्छिनत्येवकारः ।

  • पार्थ एव धनुर्धरः' इति वाक्यस्य 'पार्थादन्यो धनुर्धरो न ' इत्यर्थः । अत एव

'शिििरत्येव ब्रयात् ?' इत्यत्र एवकारोपबन्धात् षडिंशतिमन्त्री न विधीयते । अपि तु तदिरमन्त्रो निषिध्यत इति पूर्वतन्त्र निर्णीतम् । ततश्च । 'यदेव नियमेनापेक्षते 'इतेि वाक्यस्यायमर्थः-'यव्यतिरिक्त नियमेन नापेक्षितम्, तद्यतिरिक्त न पूर्ववृत्तमिति । ततश्च प्रथम एवकारो नियमेनापेक्षितत्वस्य यच्छब्दार्थातिरिक्त गर्मित्वव्यवच्छेदार्थकः, द्वितीयस्तु यच्छब्दनिर्दिष्टात् तच्छब्दार्थादतिरिक्तस्य पूर्व वृत्तत्वन्युदासकः । इयांस्तु विशेषः - प्रथम एवकारोऽनुवादी । द्वितीयस्तु पुरोव दीति । वेदान्तमात्राध्ययनस्थाशास्त्रीयत्वादाह - यद्वा अंधतकृत्स्ववेदस्यामीतेि । नं त्वन्ययोगव्यवच्छेदपरमिति । पूर्वभागाध्यथेनव्यवच्छेदपरं नेत्यर्थः । ननु, साम्रा स्तुवीत” इंति सान्न एव स्तोत्रद्वारा कमङ्गत्वम् , नीद्भीथादेरिति शङ्कमुद्री श्रादिस्वरूपप्रकाशनेन निराकुर्वज्ञादिपदमा 'चाह एकस्य सं#ा इत्यादिना । ननु कथं साम्रः पञ्चभागात्मकत्वम् ? हिंकारः, प्रस्तावः, आदिः, ठोथः प्रतिहार उपद्रवः, नेिर्धनम् ; इति सप्तविधैवं इंश्यतें अंत एव हि, “ संविधं सांभोंथा