पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीयत इनि । एकैकोपासनं विधीयत इतेि । “सर्वाणि ह वा इमानि भूतानि प्राण मेवाभिसंविशन्ति प्राणमभ्युज्जिहृते। सैषा देव प्रस्तावमन्वायत्त ”, “सैषा देवतोद्वीथ मन्वायत्ता' इत्यादिवि२ि शेषः ! कचिावयवायभूतप्रष्याद्युपासनं विधी यते, ओमित्येतदक्षरमुीथमुपासीनैतेि इति पाठः समीचीनः । मध्ये 'तत्रेो दीथावयबभूनप्रणवोपासनं विधीयते ? इति कचित् पठ्यते । न तस्य समीचीन्यं पश्यामः । * ओमित्येतदक्षरमुद्रीथमुपासीत !” इति वाक्यस्योद्भीथावयवप्रणवोपास्न ििधपत्वं च, “व्यासेश्च सभङ्गसम्" इत्यत्र स्पष्टीभविष्यति । केचित् कर्माङ्गा श्रयेति भाष्यस्यायमर्थः – कर्माङ्गाश्रयो (मु?) इीथस्यादिरुीर्थादिः प्रणवः, तस्यो पालनमिति । अत एवैतदभिप्रायेण * तत्रोद्रीथावयवभूतप्रणवोपासने विधीयते इत्युक्तमिति वदन्ति । “ स्वायते शब्दपयोगे ' इति न्यायेन 'कर्माङ्गोद्भीथादि विधथाप्युसनानि । इति वक्तव्ये 'कर्माङ्गाश्रयाण्युद्वीथाद्युपासनानि ' इति भाप्ये वनव्यक्तिः किमर्थमाश्रितेत्याशङ्कयाह - झमङ्गोद्वीथाद्याश्रयाण्युपासनानीत्युक्त इति । उपासनमात्रस्य च पक्षीकारः प्रतीयेतेति । ननु कमङ्गाश्रयत्वस्य हेतृकरणादेव यावति हेतुर्विश्राम्यति तावत एव ग्रह्णे भविष्यति, 'थथा पर्वत धूमवत्वाद्वह्निमान् ? इत्यत्र धूमवतः पर्वतस्य ग्रणं तथेति चेत् - सत्यम्-तादृश न्यथप्रतिसंधानाभावदशायामुपासनमात्रपक्षीकारप्रतीजियेत । अत एव * प्रतीयेत / इति प्रतीतिमालभापदितम् । भाष्ये - अनभिज्ञो भवान् शारीरकशास्राविज्ञान स्येति । शास्रप्रतिपाद्य विज्ञानं शास्त्रविज्ञानम् । मध्यमपदलोपी समासः । तदेतदा शास्त्रे प्रधानतया प्रतिपाद्यमित्यादिना । प्रतिपाद्यशब्द उत्पाद्यपरः ।

  • आत्मैकत्वविद्याप्रतिपत्तये ” इति परव्यवहारानु-ारादुत्पतिः प्रतिपतिशब्देन व्यव

हुना । वक्ष्यति च -- *प्रतिपादकानि निष्पादनक्षमाणि ; इति । अतो लाक्षणिकृपयोगो न दीपायेति । द्रष्टव्यम् । मिथ्याज्ञानं भ्रान्तिज्ञानमिति । मिथ्याविषयं ज्ञानं मिश्याज्ञानमिति मध्यमपदलेोधी समास इति भावः । मूलाज्ञाननिवृत्तेरेव प्रयोजनव मभिप्रयन्नाह - यद्वा मिथ्याभूतमज्ञानमिति । तुशब्दद्वयं शङ्काद्वयच्यावृत्यर्थः (वर्तक) मिति । उपनिषत्स्वधीतत्वात् ब्रह्ममीमांसायां निरूप्यमाणत्वाचेोद्रीथाद्युपानं ब्रह्मविद्यापेक्षितमित्येकं . शङ्क . । । 'ततः किम् ? इत्यनेनाभिप्रेतासंगतत्वशक्षा द्वितीय ;!:एतच्छङ्काद्भयस्य यथाक्रमं व्यावृत्त्यर्थमित्यर्थः ।. अत्र. भास्कीयाः