पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (लघुसिद्धान्तयट्टः) ५ ७ इति । अनुक्तशङ्गारिहार इत्यर्थः । “धर्मेण पापपनुदति”. * कधायक्तिः कर्माणि ! इत्यादिप्रमाणान्यभिप्रयन्नाह - परंपरोपयोगामिति । ( लघुसिद्धान्तघट्टः)

  • मिथ्यांसंप्रतिपत्त्या वा प्रथवस्कन्दनेन च ।

प्राङ्न्यायविधिसिद्धया वा () उत्तरं स्यातुर्विधम् ।। }; इति संप्रतिपत्तिशब्दितस्याभ्युपगमस्याप्युत्तरत्वं संभवतीति भावः । पराभिमतसदसद निर्वचनीयाविद्यानिवृत्तेरभ्युपगमानर्हत्वादाह -प्रतिबन्ध [] निवृत्तिरिति । कर्म साध्य उक्त इति । साऽप्रद्विश्ववादिनेति शेषः । मार्गसमीकरणतत्प्रापणे इति । मार्गे प्रतिबन्धकाभावसंपादनलक्षणसमीकरणमात्रेणश्मनो बेिशिष्टदेशप्राप्यभावात् तत्प्रापणार्थ तल पृथग्योऽपेक्षित इति भावः । ननु, प्रतिबन्धकनिवृत्तिरेव ज्ञान साध्या; ब्रह्मप्रतिस्तु स्वत एवेत्ययुक्तम् ब्रह्मवेिदाऽोतेि परम् ? इति ब्रह्म स्वरूपप्रासेरपि ज्ञानसाध्यत्वावगमादित्याज्ञाकु प्रतिचन्धकनिवृतिब्रह्ममाप्त्योरैक्या श्रयणेन परिहरति - यद्वा भावान्तरस्येति । परमतं स्खमतं चानुदतीति । ननु वाक्यजन्यं ज्ञानमविद्यानिवृतये वेदान्तैर्विधिसिप्तमिति न परमतम् । ज्ञानस्य। ज्ञाननिवर्तकत्वस्य लोकसिद्धत्वेन विध्यनपेक्षणात् । । ज्ञानस्य प्रमाणपरतन्त्रतया ठय वेिधानमन्तरेणापि वाक्यादेव सिद्धेः ? इति भाष्यग्रन्श्रो न युक्तः । विधानस्यानभ्यु पगमेन सिद्धवन्कृत्य व्थवहारस्यायुक्तत्वादिति चेत् - सत्यमेतत् । तथापि “द्रष्टव्यः'

  • आत्मानं पश्येत् " इति विधिप्रत्ययश्रवणात् तन्मतेऽपि विधेयत्वं बलाद्रभ्युप

गमनीयमित्यभिप्रेत्यैतदुक्तमिति द्रष्टयम् । ननु वाक्यार्थज्ञानस्य प्रमाणपरतन्तावेन विधेयत्वसंभवेऽपि तदनुकूलश्रवणरूपव्यापारस्य विधेयत्वं भविष्यतीत्याशङ्कयाद्द तच्छवणे पुरुषस्येति । अध्ययनविधिरेवेति । वाचस्पतिभते अध्ययनविधेरर्थ ज्ञानपर्यन्तत्वाभ्युपगमादधीतेन स्वाध्यायेनार्थज्ञानसंपादनस्य विचारमन्तरेणासंभवात्। प्रामोत्येव विचारः । उक्तं च मीमांसकैः,