पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुज मुनिविरचेिता

  • धर्मे प्रमीयमाणे लु चेदेन करणात्मना ।

इतिकर्तध्धाभार्ग मीमांसा पूरयिष्यति । । इति । ततश्च पूर्धभागविचारवत् उत्तरभागविचारोऽप्यध्ययनविधिवशादेव सिध्यति । यद्यप्य ययनविधिरक्षरराशिग्रहणमात्रफलः, तथापि पूर्वभागतुल्यशीलवादुत्तरभाग विचारोऽपि सिध्यत्येवेनि विधिवैयथ्यैमिति भावः । न च प्रमाणज्ञानस्य श्रेयः साधनत्वमलौकिकमेिति । विदेबनादे; रा॥प्राप्तस्या,ि “ अशैदयति । इतेि क्रत्वपूर्वार्थतया विधानचदिति भावः ! यावन्न विमोक्ष्येऽथः संपत्स्य इति ।

  • तस्य तावदेव चिरं यावन्न विीक्ष्येऽथ संपत्ये ' इति हि श्रुतिः । तस्य=

ब्रह्मविदः । तांवदेव चिरम् = तावानेब विलम्बः । याबन्न विमोक्ष्ये = यावत् शरीरारम्भकप्रारब्धकर्मण। न विमोक्ष्यत इत्यर्थः । अथ संपत्स्ये = अथ संपत्स्यत इत्यर्थः । पुरुव्यत्ययश्छन्दसः । यद्व। तस्य । । मे . इयध्याहारः अतो न पुरुष व्यत्यथः । नैरर्थक्यं प्रसजेदे (ग्येते)ति । वाक्यजन्यज्ञानस्यैव निरपेक्षतया अविद्या नेिवर्तकत्वादित्यर्थ । विधिवाक्यविशेषकीर्तनं विना, 'विधानभन्तरेणापि सिद्धेः । इति सामान्योपदेशस्य प्रयोजनमाह - अनेकश्रुतिविरोधस्य प्रदर्शनार्थमिति । विप्रतिरोधोऽधिकचलेन प्रतिषेध इति ! चिशब्दो हि विशिष्टवाची । विशिष्टः प्रतिषेधो विप्रनिषेधः । तस्य च विशिष्टत्वमधिक बलनिरूपितत्वम् । यद्यपि, “विप्रतिषेधे परं कार्यम्' इत्यत्र विप्रतिषेधशब्दस्य परस्परविरोध एव लोकप्रसिद्धोऽर्थ इति भाण्ययटयोः स्पष्टीकृतम् - तथापि प्रकृते विपतिषेधशब्दस्य परस्परविरो रूप प्रसिद्धार्थाश्रयणे शाखैििते तृतीयानुपपत्तिरिति भावः । ननु सर्वस्य पुंसोऽज्ञाननिवृते: क: प्रसङ्ग इत्यत आा ट्टाया एकत्वादिति । आविर्तकत्वं . दोषाय न भवतीति । ज्ञानस्य ' इति शेषः । ननु --- एकैवाविद्या, एकभुक्तौ सर्वभुक्तिः, अथापि कस्यचित् ज्ञानमप्युत्पन्नम् , अथापीदानीं वर्तमानः सर्वस्य पुंसः प्रपञ्च प्रतिभासो दभ्धपटन्यायेनानुवर्तत इति क्रेनापि नाभ्युपगतमिति चेत् - सत्यम् । सर्वस्य पुंसः इत्यत्र सर्वशब्दः कायव्यूहस्थलीथैकविद्योपाधिकैकजीवसंबन्धिना नान्तकरणोपधिकप्रदेशभेदाभिप्राय इत्यदोषात् । केचित्तं सर्वस्य इति पदं न अ