पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (लघुसिद्धान्सघट्टः) ५ सर्वपुरुषश्रम्, अपितु उत्पन्नशान्पुरुषमात्रपरमिति व्याचक्षते ! छिन्नाविधांख्य मूलत्वेनेति । न च कथं मूलनिवृत्तौ मूल्यनुवृत्तिरिति वाच्यम् - अविासंस्काशदि तदनुवृत्युपपत्तेः । न च । क्रियाज्ञानयोरेव स इति वाच्यम् - नि:सारिपुरायां संपुटिकायां पुष्पवासनानुवृत्तिदर्शनात् संस्कारनाशब्यतिरिक्तनामात्रस् संस्कारच्याप्त अविद्यानाशखलेऽपि संस्कारावश्यम्भावेन तद्वशेन भेदप्रतिभासोपपतेरित्यर्थः । पैहिँ जीवन्मुक्तौ त्रयः प्रकारा वर्णिता अविद्या सर्वात्मना नष्टा, संकाररूपं तद्वासना अनुक्र्तते, तभूलोऽयं देहादिपतिभास कुलालचक्रवदित्येकः । आवरणविक्षेपशक्तिमया मूलविद्याया प्रारञ्धकर्मणा वर्तमानदेहाद्यनुवृत्तिप्रयोजको विक्षेपशक्तर्वशोऽविद्यालेस्पोऽनुवर्तते, तन्मूलोऽयं प्रतिभास इत्यपरः । दग्धपटन्यायेन मूलाविधैवानुवर्तते, तन्मूलोऽयं प्रतिभास इत्यपरः । एतत् सर्वं * छिन्नभूलत्वेन । इति भाप्ये । छिन्नाविद्यास्यमूलत्वेन ' इति क्षप्तोपदेशादीनां क्रमेणोदाहरणान्याह – कचिद्देशे सर्प इति वाक्या दित्यादिना । भ्रमित इति. यन्तात् कर्मणि क्तः ! न च कथं वाक्यस्य चिर तरानुवृत्तभ्रमहेतुत्वमिति वाच्यम् - वाक्यार्थस्मृतिपरंपरासंभवेन चिानुवृत्तभ्रम हेतुत्वसंभवादिति भावः । अत्र साक्षात्कारिभ्रमस्य साक्षात्कारिविशेधदर्शन निवार्यत्वेनाप्तोपदेशनिवत्त्वाभावात् , 'सर्प इति वावयाचिरभ्रमितः' इत्युक्तम् । निघर्तकान्तरमपि ज्ञानत्वाविशेषादिति । न चेष्टापतिः, त्वया वासनायां अप्या शृतात्मसाक्षात्कारनिवत्र्यत्वाभ्युपगमादिति भावः । स्वेनैव स्वविनाशकरणं विवक्षितै चेदिनि । पूर्वपक्षे एवकारेण वार्धकज्ञानमात्रस्यैव व्यवच्छेद्यत्वम् । इह तु स्वव्यति रितं सर्वे व्यवच्छेद्यमिति विवेकः । याधात ' इति ! प्रतियोगिव्यतिरिक्तनिर पेक्षत्वे वासनायाः स्थिरवव्याधात; स्वस्य स्वाशे निरपेक्षकारणत्वे अपेक्षणीयान्तर भावात् क्षणिकत्वमेव स्यादिति । केचित्तु 'स्वस्यैव वनाश्यत्वेनाशकत्वयोरभ्युपगमे कर्मकर्तृव्याघात इत्यर्थ इति वदन्ति । फलोपान्त्येति । अपूर्वादिकं फलनाश्यम् । उपान्त्यनाश्यः शब्दः, 'झुन्दोपसुन्दन्यायेनान्त्योपात्यनाश' इत्यभ्युपगमत् । आश्रय नाशजन्यरूपादिनाशस्थले कारणनाशनाश्यत्वमिति द्रष्टव्यम् । विनाशविषयभ्रम