पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरभानुजमुनेिवेिविता पुनस्तिष्ठतीति । िमथ्यात्वस्य प्रतीतिव्याप्तत्वादिति भाव । छिनवासनाख्यमूल मिति । यद्यपि 'छिन्नमूलत्वेन न बन्धाय भवति ? इति भाष्ये 'छिन्नाविद्याख्य मूलत्वेन ) इत्यर्थ उक्तः, स एवेह दूषयितुमुचितः - तथापि वासनाकार्यत्वञ्थनाः वासनाथा एव मूलत्वं वक्तव्यमितेि तथोक्तमिति द्रष्टध्यम् । व्यावहारिकतयापि परेणाभ्युपगन्तव्यमिति । यद्यपीदं व्यावहारिकत्वं दाष्टन्तिके वासनादावप्यस्त्येव, तथापि ब्रह्मात्मैकत्वविज्ञानस्य विश्वबाधकत्वक् चन्त्रैकत्वविज्ञानस्य तिमिरादिदोषा विधानयाथात्म्यानवगाहिनस्तिमिरादिदोषनिवर्तकत्वं नास्तीत्यत्र तात्पर्यम् । द्विचन्द्र ज्ञानस्य विस्मयादिजनकस्य भयाद्यजनकत्वमिभप्रयन्नाह- रज्जुसर्यादिभ्रान्तिमत्पुरु पापेक्षयेति । द्विचन्द्रस्यौत्सातिकतया भयहेतुत्वेऽपि न दोष इत्यपि द्रष्ट यम् । आप्तोपदेशस्यापरोक्षविषयासत्यत्वनिश्चयधायकत्वे, * शास्त्रप्रत्यक्षयोर्विरोधे प्रत्यक्षप्राचव्यम्' इति सिद्धान्तो व्याकुप्येदित्यस्वरसादाह - यद्वा यधावदर्थ खरूपेति । आप्तोपदेशेन संदिहानः सावधाननिरीक्षणे प्रवर्तते : निरीक्षणेनैव तादृशस्थले भ्रमनिवृत्तिरिति भावः । दृष्टद्वारा हेि भेदनिरास इति । अदृष्टद्वारत्वे ह्यल्पस्यापि निदिध्यासनस्य भूोबासननिर्वर्तकत्वं स्यात्। दृष्टद्वारको हेि वासनारूप भेदनिरासः । अतश्चिरानुवृत्तवासनानिवर्तकत्वं न संभवतीत्यर्थः । ततश्च 'नायं सर्पः ? इत्यस्य साक्षान्निवर्तकत्वात् दृष्टारत्वं नास्तीति शङ्का पराकृता, अष्टाद्वार कत्वमात्रस्यैव दृष्टद्वारेत्यनेन विवक्षितत्वान् । नन्वदृष्टद्वारा निवत्यैत्वे किं व्यवहार दशायां बाँधाभाव आपाद्यते, उत सर्वदा ? नाद्यः, इष्टापते । न द्वितीय दृष्टान्तासंप्रतिपत्तेः ।

  • तत्त्वमस्यादिवाक्योत्थसम्यग्धीजम्ममात्रतः ।

अविद्या सह कार्येण नासीदस्ति भविष्यति । । इत्युक्तरीत्या ध्याननिवृत्तसर्पस्वपि चरमज्ञानेन बाधदिति शङ्कते - नन्वदृष्टद्वारेति । न कदाचिदपि बाध्यत्वं सिद्धमिति । यद्विषयकज्ञानेन यत् अदृष्टद्वारा नेिवत्यैम्, न तत् तज्ज्ञानबाध्यमिति हि व्याप्तिः । ततश्च दृष्टद्वारा गरुडज्ञाननिवर्यसर्पस्य तत्वमस्यादिवाक्यजन्यचरमज्ञाननिषत्त्वेऽपि न. गरुडज्ञानवाग्रत्वम् । बाधो हेि मूलभूताज्ञानेन सह नित्रत्ति: न गरुडज्ञानातू सर्पभूलाज्ञाननिवृत्तः. येन बाधः स्य तः।