पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बाध्यत्वं न स्यात् । इष्यते च त्वया तज्ज्ञानबाध्यत्वमिति भत्र । यद्वा भेदवास नाया अदृष्टद्वारा ध्यानरूपम्ब्रह्मज्ञाननिवत्त्वे सत्यत्वमात्रमापाद्यते, उत अदृष्टा द्वारकज्ञाननिवत्यैल्वलक्षणमिथ्यावाभावो वा । नाद्यः, इष्टत्वात् । न द्वितीयः, निवृत्तयः अपि भेद्रवासनाया अष्टाद्वारकचरमवृत्तिनेिवत्यैवेन ध्याननिवत्सर्पवत् मिथ्यात्व संभवादित्याशङ्कते - नन्दृ ष्टद्वारे.ि । अदृष्टद्वारा पूर्वनिवृउसपेस्य चरमधृति निबर्यत्वाचोऽसंगतत्वात् नष्टस्य नाशनासंभवात भेदवासनाया अदृष्टाद्वारक चरभवृत्तिनिवत्त्वासंभवेन मेथ्यात्वं न स्यात् । न च मुद्वरमहरादिबिनष्टघटस्यापि सत्यत्वप्रसा ध्याननिवत्यैर्पभात्रदृष्टान्तीकरणमसंगतमिति वाच्यम्, तदृष्टान्तस्या पीष्टत्वात् । ततश्च मुद्रादिनिवयैघटवत् याननिवत्यैसबस सत्यत्वं स्यादित्यभिप्रेत्य परिहरति-नेति । ज्योतिष्टोमवाक्यचदिति । इतरथा भावनासहकृतज्योतिष्टोम वाक्यस्यापि ज्योतिष्टोमादिधर्मप्रत्यक्षजनकनप्रसङ्ग इति भावः । भा व प्र का शि का (भक्तेरुपायत्वम् ) “चायू दर्शने' इति हि धातुरिित । “चाय पूजानिशमन्योः ?’ इति पठितत्वादिति भावः । सन् रहितज्ञानविशेषवाचि वाक्यान्तरं विवक्षितमिति ।

  • ओमित्यात्मानं ध्यायथ ? त्यादि वाक्यं विवक्षितमिति भावः । सर्वशाखा

प्रत्ययन्यायादिति । ननु नानाशाखापठितानाममिहोत्रज्योतिष्टोमादीनां संभवत्यै क्यम्, संयोगरूपचोदनाख्याविशेषात्। इह चोदनाया अविशेषाभावादाख्यैक्याभावाच कथमेतन्यायप्रवृत्तिः ? इतरथा “श्रोतव्यः” इत्यनेनैकाथ्यं किं न स्यादिति चेत् -- न । सर्वशाखाप्रत्यन्याधस्य प्रत्यभिज्ञापकसद्भावो हेि मूलयुक्तिः । अति चेहापि मोक्षरूप फलसंयोगसाम्यं ब्रह्मविषयत्वलक्षणरूपसाग्यं च । तथा “मन्तव्यो निदिध्यासितव्थः",

  • विज्ञाय प्रज्ञां कुर्वीत.' इति निदिध्यासनप्रज्ञाशब्दयोः स्थानसाग्यम् । अतस्तदेव

प्रत्यभिज्ञायते । अत एवेक्षत्यधिकरणे, “सदेव सोम्येद्भय आसीत् ?” इति सच्छब्द शब्दितं ब्रौव, गतिसामान्यात्-सर्ववेदान्तेषु “आत्मा वाइदमश्र आसीत्”, “ब्रह्म बा इदमग्र आसीत्'इत्यवगतिसामान्यादिति वर्णितम् । तदेव गतिसामन्यं सर्वशाखाप्रत्यय