पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेिता न्यायः । किंच ज्ञाशादितज्ञानसामान्यस्य ब्रह्मप्राप्तिसाधनत्वे ध्यानलक्षणगुरूपासना नर्थक्यप्रसङ्गश्च । तस्मात्तल पर्यवसानं वक्तव्यमित्यैकाथ्यै संभबतीति भावः । ‘स ह्यनुक्ताकाङ्कितस्वीकारफलं इतेि । न तूक्तपरित्यागफल:। एवं च “निदिध्यासि तघ्थः ! इत्यत् ज्ञानः विधावुक्तपरित्याग एव सिध्येत् । अतो. ज्ञानसामान्यवाचि नापि शब्देन विशेष एव विधेय इति भावः । ननु सामान्यवाचिशब्देन विशेषाभि धाने लक्षणा । स्यादित्याशङ्कय, सामान्यस्य प्रतिव्यक्ति पर्यवसितत्वात् सामान्येन विशेषाभिधानं न दोषायेति * छागो वा मन्त्रवर्णात् ?) इत्यन्न नेिणींतमित्यभिभय न्नाह--तत्र छागो वा मन्त्रवणदिति । “छागो वा मन्त्रवर्णात् ?' इत्यत्र विधि वाक्यस्थसामान्यशब्दानां भन्त्रवर्णप्रतिपाद्यविशेषे पर्यवसानमात्रं विषय । अतः कथं विधिवाक्थस्थसामान्यशब्दानां विधिवाक्यस्थविशेषे पर्यवसानमित्याशङ्कय, 'न्यायस्य न केवलं विधिमन्लमlविषयत्वम्, अपि तु सर्वसामान्यविषयत्वम्’ इति दर्शयितुं स्मृतिंप्वपि सामान्यशंब्दानां विशेषपर्यवसानं दृष्टमित्याह--एवं स्मृतिष्वपीति । विलेखन१ठनादेरप्रतिषिद्धत्वादिति । अप्रतिषेध्यत्वादित्यर्थः । एतद्वाक्य बोध्यनियमेनायावत्त्वदिति यावत् । यद्वा अप्रतिषिद्धत्वात् । अनुमतत्वादित्यर्थः । अल लेखनोपन्यासो दृष्टान्तार्थः । ननु गुरुमुखानधीनविचारव्यावृत्त्यर्थः श्रवणविधि भैविष्यतीत्याशङ्कयाह-गुरूपत्ताविति । नंनु श्रवणशब्दस्यं गुरूपसत्यर्थकत्व भावेऽपि, श्रवणस्य गुरूपसदनङ्गकवादङ्गविट्युपेतश्रवणविधिबलादेव गुरुमुखानधीन चेिचाव्यावृत्तिः सिध्यतीत्यरुचेराह - तस्याश्चालाविहितत्वेऽपीति । न चाङ्गि विंध्यभावे, कथं तदनुवादेनोपसंदनविविरेिति वाच्यम् - 'खात्वा भुञ्जीत । इत्यत्र रागप्राप्तभोजनानुवादेन तानवेिधानवदंपतेरिति भावं : ; *सहकार्थन्तरविधि ? इत्यत्र विधेयत्वेन. समर्थयिष्यमाणायं पण्डित्यमौनयो; * श्रोतव्यो मन्तव्य । इत्याभ्यां विधिरस्त्वित्याक्षिप्य परिहरति- न्यांयोपेतेत्यादिना । सति गत्यन्तरे विशिष्टविधानाश्रयंणस्यान्यायत्वचेति । ननु 'श्रवणमंननयोः पाण्डित्यमौन रूपयोः परस्परबिशेषणत्वं न सिद्धम्; येन विशिष्टविधिः स्यात् । यदि हि 'श्रुत्वा मन्तव्यः ? इत्याकारा वचनच्यक्तिः स्यातं, स्यात् तदा विशिष्टविधिशङ्क। । इतरथ, “विष्णुरुषांश यष्टव्य ?) * प्रजापतेिरुपांश यष्टव्थः ।। * अझीषोमावुपांश यष्टव्यौ !!