पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भन्म योभ्यस्वात् दर्शनशब्दस्य भावः । दृष्टशब्दश्च ततुल्यार्थे इति । “तस्मिन् दृष्ट परवरं इत्या दृष्टशब्दृश्ध साक्षात्कारार्थः, तत्प्रयभिज्ञॉनन् । न च * नस्मिन् दृष्ट इत्यनयोरर्थनिष्ये परस्परसापेक्षत्वेनान्योन्याश्र इनि वाच्यम् - “ तस्मिन् दृष्ट । , द्रष्य शब्दस्योपायदशायन्नवृतित्वमित्यत्र * तस्मिन् दृष्ट ;) इति वाक्यसापेक्षत्वमिनि द्वार भेदेनान्योन्याश्रयस्माद्रोपवान् ! पूर्वापग्वाक्येषु फलस्य निर्दिष्टत्वादिति त्यस्य पूर्वापरवाक्येष्बमृतधस्यैव फलस्य निर्दिष्टतया न साक्षात्कार एव फलमित्यर्थः । तस्याष्टदोषदुष्टत्वमिति ; चिकम्येत्यर्थः । त्रीहियवयोरेकेनानुष्ठान्न प्रयोगभेदेनोपादानसंभवात् युक्तमष्टोषदुष्टत्वम्; एकेन् दोषप्राप्तिरिति । अनुष्ठातृभेदेनैकैकस्मिन् दोषद्वयप्राप्त्या चतुष्टयसंभवादिति भावः । दर्शनोपायभृतस्य व्यापारस्येति । यद्यपि दर्शनस्यैव विधेयत्वसंभवात् दर्शनध्यानयो समुचयः संभवतीत्याक्षेप एोधितः । न च दर्शनस्य विधानायोग्यत्वम् : * पत्न्यत्रेक्षिप्त माज्यम्" इत्यादाविव (यादौ?) ज्ञानविधेरभ्युपेतत्वात्। तथापि परीतिमनुसृत्य व्यापार विधेयत्वभाक्षिप्तमिति द्रष्टव्यम् । अतो न मानान्तरेण तयोः साध्यसाधन भावेति । मानान्तरसत्वे तत एवं साध्यसाधनभावप्रतीतेस्तत्सापेक्षमिदं व्यर्थमत्यन्न तात्पर्यम् । यदि साक्षात्कारं प्रति ध्यानेन सहेति । साक्षात्कारमित्युपलक्षणम्। साक्षात्कारं भोक्ष प्रति वा त्यानेन सह समुवित्य दर्शनसमानाकारज्ञानान्तरम्, ‘इष्टव्यः इत्यनेन विधेयमिति यद्युच्येतेत्यर्थः । तस्य च ध्यानस्य च द्वारद्वाभिावानापन्नया एकत्र किंचिकारान्वयः संभवतीति समुच्चयसंभवः । न च दर्शनसमानाकारज्ञानस्य ध्यानसाध्यतया द्वारद्वारिभविापन्नत्वादेकत्र किंचित्कारान्वयः कथं सिध्येदिति वाच्यम् तन्नास्तीत्यभिमानवतः शङ्गेयमिति संभवदिति [वदन्ति । चतुष्वैशेषु तात्पर्य कल्पनादपीति । औपदेशिकाधिगमारम्भणसंशीलनदर्शनसमानाकारवश्यानरपे ष्वित्यर्थः । ननु “द्रष्टव्यः' ति दर्शनसमानाकारध्यानविधाने “निदिध्यासितव्य इत्यत्रापि निदिध्यासनसमानाकारं मननं विधीयत इति किं न स्यात् ? “ स्मृतिलग्भे सर्वग्रन्थीनां विप्रमोक्षः'इतिवत्, “मवा धीरो न शोचति"इति मनानन्तरमेव मोक्ष