पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (सर्वश्प्रसिद्धयधिकरणम् १-२-१) ४२१ पठितमनोभयत्वादिगुणेोपास्यचरिसंख्यार्थत्वशंकानिरसनाय प्रतिपादनार्थनया सार्थक्यमित्याशयन् । पुन:पठस्थ तु प्रयोजनमुत्तरत्र वक्ष्यते । जीर्यतिभ्यश्रे ! ति कर्तरिक्तप्रत्ययविधानमाशंक्य निराकरैति न चाभ्याददाति प्राधान्यवादिनोऽयं परिहारः । गत्वर्थत्वमङ्गीकृत्य कल्यामित्यर्थः । महाभाऽछे

  • कथं भुक्ता ब्राह्मणाः पीता गावः ? इत्याशंक्य अशैआद्यजन्या निवहः कृतः ।

तदनुरोधेन निर्वाहं दर्शयति--यद्वा कर्तरिक्तप्रनिपत्तिरिति । क्त इत्यनेन त् प्रत्ययान्तजन्यप्रतिपत्तिः लक्ष्यत इति भावः । न तु वाक्सामथ्र्यविरह इत्यर्थ इतिं । ' अवको 'त्यनेन प्रतिपाद्यत इति शेषः । अनुपपत्तेस्तु न शारीर १-२-३ तुशब्दाभिप्राय इत्याशयधतोक्तमिति ! बद्धे संशयहेतोः सतोऽभ्धश्रा सिद्धिः कार्या; मुझे तु संशय हेतुःपि गास्तीत्येवं रूपवैषम्यं तुशध्देन द्योत्यः इत्यर्थः । जीधर्मरति । मोमयत्वादिभिरित्यर्थः । कर्मकर्तृध्यपदेशाञ् १ -२-४. परमसाध्यस्य हेतुमाहेति ! विवक्षिन्गुणानुपपतिद्वारा साध्ये जीव व्यतिरेके हेतुरुच्यते अनेन सूत्रेण; न तु विवक्षिगुणानुपपताविति भावः । प्राप्यप्राप्ताररावे हीति । 'एनमितः प्रेत्याभिसंभवितामी त्यक्ष एतच्छब्देन प्राक्प्रस्तुतीपास्यस्य परामशदिति भावः स्वरूपस्यैवेति । 'दशमस्त्वमसी । त्यादाविव स्वरूपस्यैव प्राप्यत्वं प्राप्तृत्वं च संभवतीति शङ्कार्थे । श्रुतिः स्वारस्यभङ्ग इति । 'एतमितः प्रेत्ये' ति श्रुतिस्वारस्यभङ्ग इत्यर्थः । नन्वेवम्, “एतमेितः प्रेत्याभिसंभवितासी । तेि वाक्ये भाष्यस्य पुंलिङ्गतया निर्देशात् प्राप्तुरन्यदेवेदमिति विज्ञायत इति भाष्ये नपुंसकनिर्देशः कथमित्याशंक्थाहृ= अत्रेदमिति निर्देश इति ।