पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनि विरचेिता कम्वादित्यपेक्षया प्रकारान्तरेणाधिकाशङ्कापरिहारौ सिंहायलोकितकेन दर्शयति यद्वा इह वाक्यशेपेति । आधिक्यमेव दर्शयति न हि शाण्डिल्यविद्याय,मिति । अनुकृतेस्तस्य च १-३ २१. अतथाभूतस्येति । नटस्य रामाद्यनुकारित्वत् न भवतीत्यर्थः । ननु दहाकाशो जीव. इति वदन्तं प्रतेि दहराकाशो न जीवः, जीवस्य दहराकाशानु कर्तृत्वात् इयुक्तिर्न संभवति; जीवस्य दहरानुक्र्तृत्वे प्रमाणाभावात् । न च, 'यदा पश्य ' इति वाक्यात् तदनुकारसिद्धिः; तबता जीवस्य परमात्मनुकर्तृत्वेऽपि दह्रानु कर्तृत्वासिद्धेः । न हि दह्रस्य परमात्भत्वद्य पि संप्रतिपन्नम् ; तथात्वे विवाद पर्यवसानादिति चेत्-भ्रान्तोऽसेि । न ह्यस्मिन् सूले जीवस्य दहनुकर्तृत्वं हेतूक्रयते, येन तदसिद्धिराशङ्कचेत । अपि तु 'यदा पश्य: पश्यते रुक्म वर्णम्'इति श्रुती जीवस्य परमात्मोपासनायत्तदनुक्रश्रवणात् न नेित्याविभूत गुणकत्वमिति स एव दहंरवाक्ये परामशर्हि इति, उत्तवदाविभूतस्वरूपस्विति सूत्रार्थ एव स्थिरीक्रियते । अत । एव हि श्रुतप्रकाशकायाम्, 'एवमुपक्रमोपसंहार निर्वाहः प्रमाणान्तरेण परमात्मात्मनोरपहतपाप्मवादीनां स्वाभावेिव त्वlस्वाभाविकत्वे सिद्धे द्युपपद्यते । अन्यथा अनुक्तमन्यतो ग्राह्यमिति न्यायात् द्रहवाक्ये ऽपि मुक्त वस्थस्य गुणाष्टकान्वयो विवक्षितः स्यादिति शङ्कायामहे' ति इदं सूत्रं अवतारितम् । अपि स्म ते १-३.२१. परैः कृतमधिकरणभेदमिति । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा निधो भान्ति कुतोऽयममि । तमेव भान्तमनु भाति सर्वे तस्य भासा सर्वमिदं त्रिभती ' ति मुण्डकवाक्यप्रतिपाद्यो न परमात्मा ; सूद्यभभावकत्वदर्श त्, सूर्यादितेजसां तदनुभानश्रवणाञ्च तेजोविशेष एव । तेज एव हि तेजोऽन्तर मभिवतीति दृष्टम् । तथा—अनुभानं च-सजातीयस्यैवोपपद्यते । अत एव हि वराहं गावोऽनुधावन्तीत्यल, 'गवां स्वसदृशसूकरनुधावनं युज्यतें, न तु वाथसानु धावन' मित्युक्तमिति पूर्वपक्षं कृत्वा - तमेव भान्तमित्यत्र मिलौकिकं तेजः कल्पयित्वा तदनुभानं सूर्यादीनां परिकल्प्यम्, उत, ‘भारूपः सत्यसङ्कल्प' इति श्रुतिप्रसिद्धब्रह्मणो भानेन सूर्यादीनामनुभानं कल्प्यमिति विशये श्रतिप्रसिद्धग्रहणसंभवे