पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( ट्इराधिका णम् १-३-५) ५२३ अप्रसिद्धतेजो.तरकल्पनाया अयुक्तत्व त् ब्रौत्र प्रतिपाद्यते । अनुरिनुभनम् । श्रुतिप्रतीकोपारूप. सौत्र-पष्टद्यन्तच्छब्दश्च, 'तस्य भासा सर्वमिदं विभाती' ति श्रोकचतुर्थपादं सूचयति । ततश्च सौत्रतच्छब्दसूचिनक्षेोकचतुर्थपादप्रतिपाद्य सर्वप्रपञ्चभामकत्वं चैनन्यप्रभया स्वाथस्तसमस्तपञ्चमसके परमात्मन्येवोपपद्य इति स एव प्रतिपाद्य । 'न तत्र सूर्यो म ती ! त्यस्य च, 'न तद्धामयते सूर्यो न शशाङ्को न पावकः । यद्वत्वा न निवर्तन्ते तद्धाम परमं ममे ' ति स्मृत्यनुसार त् , न तद्भासयतीत्यर्थ इनि पौरैयारख्यातमिति भाव । अनुशब्दस्य करणमिति । तमेव भातम्नुभातीति श्रुतावनुशब्दस्योचा:णा- दित्यर्थः । अन्यत् सर्वं परमनवदेव बोध्यम् । “ स्वं रूपं शब्दस्याशब्द्रसज्ञे ' ति सूत्र यमर्थ -इह शास्त्रे शब्दस्य स्वमेव रूपं ग्रह्यम् शब्दसज्ञा विना । ततश्ध

  • अनेक ) इति विधीयमानो ढक् प्रत्ययोऽशिशब्दादेव भवति, न पावकशब्द त्।

शब्दसज्ञा तुसंज्ञिन-अर्थस्य ग्रहणम्; न स्वरूपस्य। यथ, “सिचिवृद्धि –'इत्यादी न वृद्धिशब्दस्य ग्रहणम्; किन्तु सज्ञिन एवेति । ट्रपणद्वयं सर्वसाधारणमिति । अधि रणभेदवादिकुटष्टित्रयसारणमित्यर्थः । यद्यपि मृषावादिमते चशब्दस्य षष्टयन्ततच्छब्दसूचिहेत्वन्तरसमुच्चयपरत्वं शक्यते बक्तम् ;– नथापि तन्मते सौलतच्छब्दस्य अन्वयो दुर्घटः, तथा, * न तत् सूर्यो भती ? त्यत्र, न तद्भासयत इत्यर्थपरत्वं च तिष्टम् । किञ्च तन्मते देवदतं गच्छन्तं यज्ञदतोऽनुगच्छतीत्यत्र गमट्टयदिह चैतन्यभानव्यतिरेकेण प्रपञ्चस्य भानाभवेन अनुभातीति श्रुत्यर्थो ऽप्ययुक्त. । तथ, 'तस्य भासे ।ति षष्ठयर्थव्यतिरेकोऽपि दुर्घट ; तद्वयतिरेकेण भासोऽभावात् ; किञ्च तद्भागसाध्यभानान्तराभावेन, 'तस्य भासा भती' ति निर्देशश्चानुपपन्न इयदिदृपणं स्पष्टम् । सिद्धान्तिमिति । यादवप्रकाशीयैरिति शेषः । शङ्कते, परमाकाश एवेति । दूषयति एवं च सतीति । किन्तु बुद्धिस्थविषयमिति चेदिति । “तेन रक्त राग त् ”, “तस्थापत्यम्” “तद्वति तत्प्रकारकत्वम्" इत्यादिवदिति भावः इति इहराधिकरणम् ( )