पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (प्रमिनाधिकरणम् १-३-६) भूतभव्यस्येशान इति वाक्यमिति । वाक्यार्थीभूतं लेिङ्गमित्यर्थः । ततश्चोपसंहारस्थमीशानवं उपक्रस्थममितत्वलिङ्गात् दुर्बलमित्यर्थ त्वाष्ट्रपहनम्; अरुन्मुखान् यतीन् सलावृकेभ्यः प्रायच्छम् । , 'यावद्धयस्मिन् शरीरे प्राणो वसती ? त्यादौ वाक्यपतिपद्मजीवमुख्यत्राणलिङ्गवत् भूतभव्येशितृत्वस्यापि लिङ्गत्वादिति द्रष्टव्यम् । नन्वीशान्श्रुतिः न ब्रह्मणेभिधानश्रुतिः, भूतभव्यभ्येत्यैश्वर्य प्रतिसंबन्प्युपादानेन तस्य भूतभव्येशितृत्वरूपकेवलयौगिकार्थपरत्वात् । योगरूढिमतां शब्दानां यौगिक्रार्थप्रतिसंबन्युपादने रूढबनुन्मेष त् । अत एव, “ पद्मानि यस्याग्रधरोरुहाणि प्रोधयत्यूर्वमुखैर्मयूखै ? इति श्छोके सर:प्रतिसंबन्ध्यग्रो पादानवति सरोरुहशब्दे स्थितेऽपि पद्मशब्दप्रयोग ; इतरथा पैौनरुक्तयपसङ्गत् । यौगिकार्थप्रतिसंबन्ध्युपादानेऽपि रूढ्युन्मेषाङ्गीकारे, अमृतत्वस्येशान इत्यादावपि रूढ्या देवतान्तरप्रसङ्गाचेत्याद्यस्वरसादाह यद्वा पूर्वपक्षीति । ततश्च संभवदन्यथा सिद्धिकाङ्गुष्ठमात्रलिङ्गादन्यथासिद्धं चरमश्रुमसंकुचितसशान्त्वलिङ्गमेव बलीय इत्येव सिद्धान्तो युक्त इत्यर्थ । हृद्यपेक्षया तु मनुष्याधिकारत्वात् १-३-२४ ननु वर्तमानत्वादिति पञ्चम्यन्तपदाध्यङ्कारेऽपि तस्यापेक्षयेत्यन्वयसिद्धयथै षष्ठयन्तच्छन्दोऽप्यध्याहार्यः । न चैतत् युक्तम्; अनध्याहारेणोपपतेरित्यस्वरस दाहं यद्वेतेि । को भेदः परमात्मपरिग्रह इति । अन्न केचित् -शब्दादेवेति परमात्मत्वसाधकयुक्तः ग्रन्थकृतैवोपन्यस्तत्वात् को भेद इति वक्तयुक्तम् । किञ्चजुष्ठमात्रत्वस्वास्यस्य परमात्मस्वसाधकतया प्रागनुपन्यस्तत्व त्, वस्तुतस्तस्य परमात्मत्वासाधकतया साधकत्वसंभावनाया अप्यसंभवाच, * अङ्गुष्ठमtत्रत्वस्वारस्याभावे को भेद ' इति निर्देशोप्ययुक्त । अतः पूर्वपक्षयुक्तरन्यश्चासिद्धिमाहेत्येवावतारिक जीवस्यापति भाध्थस्य देवेति वदन्ति मेवेति । ननु महतः परमात्मनः अल्पपरिभाणेोपाधिसंबन्धेन घटा काशस्येवाल्य परिमाणत्वनिर्देशोपपत्तावपि अतिसूक्ष्मस्य जीवस्याधिकपरिमाणहृदयसंघन्धेन कथ मङ्गष्ठमात्रत्वन्यवहारः । न हि घटान्तःथस् बदरफलस्य घटपरिमाणत्वन्यवहारोऽस्ति । न वा घटान्त:स्थस्य परमाझेराकाशस्येव धटरिमाuवव्यवहारोऽस्ति । अत एव न