पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ श्रीङ्गरामानुजमुनिविरचेिता पूर्व क्षहेतुमपि पश्याम इति चेक-अत्र मlत्रशब्दे(ब्दो?) न “प्रमाणे द्रयसच्-" द्वत्यादिना मात्रच्प्रत्यथ ; अपि तु क्षीरमाले पिबे यादावेिव उत्तरपदत्वनियतं प्रातिपदिकमित व्यवच्छेदार्थकम्। ततश्चाङ्गुष्ठारिमाणाधिकपरिमाणव्यवच्छेद आराग्र मत्रे जीवे संभवति; न परमात्मनीति पूर्वपक्षः । हृदयगुहावच्छिन्ने परमात्मन्यपि संभक्तीति सिद्धान्त इतेि भाप्याभिप्राय । 'खरूपमात्रात् इति । असङ्क इति प्रग्निाधिकरण-सावशेषम् (६) 1. टीकायां वस्तुमाययेत्यस्य स्थाने खरू!म त्रेति पाठो भाव्यः । देवताधिकरणम् (७ तदुपवैपि बादरायणस्संभवात् १-३-२५. प्रसङ्गात् सङ्गतिमाहेति । प्रसङ्गादागतां सङ्गतिमाहेत्यर्थः । अर्थित्वा भावस्याप्युपलक्षणमिति । यद्यपि, अत एव तासामर्थित्वमपि न संभ1तीति भाप्य एवोत्तर स्पष्टत्वात्र बक्तभ्यम् – तथाऽपि बुद्धसौकर्याथल प्रदर्शिमिति येयम् । प्रकाशनस्तुत्योरन्य [तर ?]ात्वादिति प्रकाशनस्तुतिपरवादित्यर्थः । देवतैश्वर्यस्यापेक्षिनत्यादिति । विग्रह.-हस्विीकरण - भुक्ति - तृप्ति - फल प्रदत्वलक्षणैश्वर्यस्यापेक्षिनत्वादित्यर्थ । तत्रैव कल्प इति । यस्मिन् कल्पे ४ानि कण्वनुष्ठिानि, तेषां तत्रैव कल्पे फलभोग इति नियमाभावादित्यर्थः । * नु सृष्टिकरणम्य सर्वस्यापि, 'कारणं तु ध्येय ! इतेि वाक्यप्रतिपन्नध्येयोपलक्षण न स्वाथे तात्पर्थे ? मेित्याशङ्कमानं अति उपासनविधिशेषबमभ्युपेत्थाप्याह उपापनदशायामितेि । देवादिचतुर्विध -भूतग्रामलक्षण जगत्कारणत्वविशिष्टस्योपस्थलया प्राप्यतया च उपास्यविशेष४तयः प्राप्यविशेषतया च देवताविश्रादिकं सिध्यतीत्यर्थः । ननु विध्यपेक्षिततया सिद्ध वस्तुन तात्पर्यसंवा, विप्यधि #णेषु प्रति दिनात् पौनरुक्तधमाशङ्कय विध्यपेक्षित