पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (देवताधिकरण५ १-३-७) तथा सिद्धिकरभेदं दर्शयति तत्र प्रथमसूत्र इत्यादिना । स्ताकत्वप्रकाश कृत्वहेतुनयेति । स्तुत्यनुष्ठयार्थमृतिहेतु या विग्रहादिििद्वपकारश्चोत्तरत्र स्पष्टः । भाष्ये स्तुत्याद्युपयोगित्वादित्यनेनान्वयमुक्ता व्यतिरेकमाह तेन विना स्तुत्या द्यनुपपत्तेरिति । व्यतिरेकेणोपपादयतीनि । टुदं च, 'गुणानामभावे स्तुतित्वमेव हीयेते 'ति भाप्यस्य गुणकथनाभावे स्तुतित्वमेव हीयेतेत्यर्थ इति मत्वोक्तमिति द्रष्टयम् । शेषभूतस्येति अर्थवादस्य विशेिषभूतस्य विध्यपेक्षिनरोचनाजन कत्वाभावे शेक्षत्वमेव हीयेतेत्यर्थ । द्रव्य ते हि कर्मनिरूपेिके इति । अनश्च, * यजमह इन्द्रं वत्र दक्षिण 'मित्यादिभन्त्रस:ध्यदेवनाग्रिहप्रकाशनस्य, अनेन मन्त्रेण यागं कुर्यादित्येवंरूपेण यागशेषत्वोध विधिना ऽपेक्षित्वाद्धानविधिना अपेक्षितत्वात्तत्र तात्पर्येमस्तीति भाप्यभिप्राय इति भाव । शङ्कते प्रतीतेरिति स्वरूपातिरितेि उदश्विनोन्य तरस्याम्', 'अमेडिक् " इत्यादौ शब्दस्वरूपस्यैव ग्रहणेन व्यभिचारः स्यात; तद्वणिायाह अपारिभाषिक वे सीति । 'स्वं रूपं शब्दस्याशब्दसंज्ञे ! ति स्वरूपग्रहणस्य व्याकरणे परिभाषितत्वादिति भाव । एवमनुमानत्रयेण शब्द विगीना भन्त्रार्थवादा इत्यादिना । अपी वै शान्ता इतेि । तेजोगत क्रौर्याभावश्यं शान्त्वमपां प्राणान्तरसेद्धमिति साधकमानगोचरत्वत् न स्वार्थे तार्यमिति भावः । अर्थवादानमविरुद्धस्थलेऽपि लाक्षणिकत्वं परोक्तं दूषयितुमाह मितानीत्यादिना । वाक्यम्वमसेिद्वमिति । तथा चासिद्धो 'हेतुरिति भावः । न च प्रवर्तकाक्यत्वमिति । यद्यपि विध्येकवाक्यत्ववादिनः प्रवर्तकवाक्यत्वमपि द्विमेवेति शक्यते तुम् – अथापि स्वतन्त्रतया प्रवर्तकत्वस्योपधित्वेन विवक्षि तत्वादिति भावः । साधिकारे:ि । फलमंबन्धवोधकेत्यर्थः । तस्यापीति । प्रवर्तक वाक्यत्वस्यापीयर्थः । वाशब्दनिबन्धनां प्ररोचनप्रकाशनयोरेकर्तृत्वप्रतिभां व्युदयति प्ररोचयन्तीत्यदिना । गुणान् लक्षयित्वा कुर्वन्तीत्येतय चष्ट गुणसत्तामन्तरेणासं व त् तापि तात्पर्य सिद्धमेवेति प्रागेोक्तम् । अतश्च ननु विद्यपेक्षितायें हीत्यादिशङ्काया एवानबकाशग्रस्ततया कर्मविधेचेत्याद्विभाण्यअन्थो