पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२८ श्रीरङ्गरामानुजमुनिविरचिता मुधेत्याशङ्कय प्रकारान्तरेण प्रयोजनमाह झलभत उपपत्तरित्यधिकरणार्थ इति । रक्तः पटो भवतीतिवदिति । यद्यपि देवतैश्वर्यस्यापेक्षितत्वात् उत्थिताकाङ्कत्वमेव गामानयेत्यादिवद्वक्तुं शक्यम् - श्राऽपि उत्थिताकाङ्कया वा उत्थापिताकाङ्कया । एकवाक्यतयान्वयोऽर्थादानमितेि तार्यम्। अस्य मरणस्य तन्मूलत्वोपप रिति । ननु मन्त्रार्थवादविधुरे कर्मणि मन्त्रार्थनादानां देवताप्रीतेिद्वात्वावगमकत्वा भावान् यागमात्रस्य देवताप्रीतिद्वारत्वावगमिकायां शाब्दिकस्मृौ कथं यागविशेषे देवताप्रीतिद्वार वगमकमन्त्रार्थवादमूलकत्वम् । ननु कृचित्कर्मणि मन्त्रार्थवाद बलाद्देवताप्रीतिद्वारकत्वेऽवगते न्यायतौल्यादन्यत्रापि तथेति शाब्दिकस्मृतेर्मन्त्रार्थः वादमूलकत्वमिति चेत्- हन्तैवं सति भाष्ये स एव न्याय उपन्यस्यताम्; केिनेन तन्न्यायोपजीचिशाब्दिकस्मृत्युन्यासेनेति चेत्-इतिज्ञासपुराणमन्वादिस्मृतिवत् पाणि निस्मृतेरपि तत्समानार्थश्रतिनूलवसंभवादिति भावः । कल्प्यापूर्वक्षे वाच्यापूर्वपक्ष च प्रतिक्षिपतिं विमतो विधिप्रत्यय इति । कृतिसाध्वेति । कृतेि:ाध्यां चेनमित्रगमयत् यद्वाक्यं तत्स्थविधिप्रत्ययत्वादित्यर्थः । यजिधातोश्चेतनप्रीति साधनवाचित्वान्न हेत्वसिद्धिः । ननु यज देवपूजायामितिवत् होमे तादृशस्मृत्यभावात्। जुहुयदित्यादौ भगसिद्धिरित्याशङ्कय तस्य पक्षत्वमेव नेत्याह-विमतशब्देनेतःि। यद्यपि साध्यमितितत्रापि समाजा ; यागाहोमयोरविशेषात् - तथाऽपि यागत विमतिविशेषः पक्षतावच्छेदकः, ततश्च न हेत्वसिद्धिरिति भावः । ननु तर्हि होमादिषु अपूर्वनैरपेक्ष्यं केन सिध्येदित्यत्राह जुहुयादित्यादिष्विति । विध्युः द्देशग्रहणमिति । विधिवाक्यम्हणमित्यर्थः ! . प्रसङ्गादनुप्रविष्टानामिति ।

  • तस्मात् अपि वध्यं प्रफलं न प्रतियच्छन्ति,' 'धन्वन्निव प्रपा असी ! त्यादीना

मित्यर्थः । सङ्कीर्णशब्देनेति भाष्यस्थसङ्कीर्णशब्दस्य विप्रकीर्णत्वमर्थ इति भावः । उच्चारणेन विनेति । घट इत्यत्र टस्य. धोच्चारणानन्तरोचरणविषयत्व मेवानुपूर्वीति भावः । उच्चारणयोग्याऽस्तीति चेदित्येतद्भग्रन्थात् : कदाप्य नुचर्यमाणानां मूलवासंभवात्' इति ग्रन्थोऽपेक्षितः । इतरश्वा किं वर्णमान्नगता, उत आनुपूर्वीविशेषििशष्टवर्णगतेत्याद्युक्तवेिल्श्प्रन्थस्यास्य च व सामञ्जस्यं पश्यामः । उचारणंयोग्यताऽस्तीति चेदिति । ततश्च आनुपूर्वी क्रिमापि उचारणयोग्यता सत्वात् मूलत्वं संभवेदिति भावः । वर्णानामनीीति । ततश्च अनाद्यानु