पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२९ पूर्वीविशेषोचरणयोग्यता त्वमेव वे श्वमिति भावः । तचैयवन्दनेति । योग्यताया द्विनिः समानकर्तृकत्वाभावादित्यर्थः । चैत्य पन्द्रत कर्तः तबेोश्र कस्मृतेः प्रसिद्धवैदिक भवामिहोत्रादि कर्तव्यताबोभ्रकम्मृतेिसमानकर्तृकत्वाम:व दिति यावत् । स्वागनाथेति स्वशब्देन स्मृतिरुच्यते । अर्थविशेपे गावच्छिन्नेति । अमिहोत्रादिसमानकर्तृ मन्वादिस्मृत्यवगतार्थप्रतिपादना गुणानुपूर्वीशेषविशिष्टानामेव वेदत्वमिति चेदित्यर्थः । मन्वादिवाक्यस्य,पीति । स्मृतेिः स्मृयश्नुभवजनवे:मूले ते साधने मन्वादि बाकस्य बृद्रमनुवाक्यमूल फरवेनापि साध्यसिद्धेरथन् रम् ; त्वदुक्तरी या वृद्धमनु वाक्यस्यापि वेदत्वसं; tत्; अन्ततो गत्वा स्मृीमात्रस्य वेदत्वेन मूलभूतवेदानु मानासंभवाचेनि भावः । प्राचीन एव पक्ष इति । कतिपयदेशेष्!ध्येतृविरह इति पक्ष इ बर्थः । सङ्कीर्णवेदभागपूलकत्वं धुक्तमिति । विकीर्णवेदमूलकत्वं युक्त मित्यर्थः । इदमर्थसिद्धमिति । तदसै देवा धन्तामेित्यादिष्वित्यत्र, वाक्यादेव विध्यपेक्षितं सर्वयित्र च सिद्धवनिर्देशानुपपत्तिकल्लिविग्रहादि यद्वा इदमिति वक्ष्यमाणं यदपीत्यादिकं गृह्य इति द्रष्टव्यम् । न ह्यत्रैवर्णेि वैश्यम् ? इतिं त्रैवर्णि फः त्राधिकारिकतया विहितोपनयनाङ्गकाध्यथनगृही स्पाध्यायः जन्यज्ञानस्यैवाङ्गस्वान् ब्रह्मविद्यायाश्च वैदेकत्वा तदभावे , ब्रह्मविद्या न संभवतीति भावः । अग्रिनिष्पत्य दुपपतेति । इदमुपलक्षणम् - अध्ययनगृहीतस्वाध्याय जन्यज्ञानाभावादित्यपि द्रष्टव्यः । अमिनिप्पमेि,पपादयतेि वसन्ते ब्राह्मणा इत्यादिना । अनधिकारोऽधिकरणसिद्ध इति । पूर्व-न्त्रे षष्ठ, ‘अञ्थषेयस्य हृानं स्या' दित्यधिकरणे (६-१-११.) दर्शपूर्ण मासयोः श्रूयते - *४ार्षेयं वृणीते एकं वृणीते द्वैौ वृणीते त्रीन् वृणीते न चतुरी घृणीते न पञ्चःोवृणीते * इति । तत्रार्षेयो नाम स्वकीयः ऋषः । ततश्ध यजमानस्य यो गोत्रस्थ ऋषिः तद्वशिष्टया यो निर्देशः अविवत् अर्चनानशवन् श्यावाश्ववत् भरद्वाजवत् बृहस्पतिवत् अङ्गरेवदयं यजमानो यजते इत्येवंरूप:, स 67 - 63