पृष्ठम्:भावप्रकाशिका-भागः २.pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'ाः ४३१ प्रतीक्षे संगतं सूनृताञ्च इष्टा पुत्रशंश्च सर्वान् ! एतद्वृट्क्तं पुत्पत्यल्पमेधसः 11

[ दवासीः गृहे ने अनक्षन् ब्रह्मन्नयिनमस्यः ! नमस्तेऽस्तु भ्रह्मन् स्वस्ति मेऽस्तु तस्मादति त्रीन् वरान्वृणीष्व । ! इत्येवमुक्तो नचिक:स्वाह * शान्तसङ्कल्प मुमन। यथा स्यान् वीतमन्युगों मेो माभि मृत्यो । त्वत्प्रसृष्ट माभिवदेत् प्रीत एतत् त्रयाणां मथमं वरं वृणे ' । शान्तमङ्कल्पः निवृत वचार इत्यर्थः । मा अभि मां प्रतीत्यर्थः । त्वत्नमृष्टं मामभि प्रीतः सोऽयं पुत्र ट्रति प्रत्यभिजानन् वदेद् संलवित्यर्थः । एवमुक्तस्य मृत्योरुत्तरम् , 'यथा पुरस्ताद्भविा प्रतीत . औद्दालकिरारुणिः मत्प्रमृष्टः । सुखं रात्रीश्रतिा वीतमन्युन्मां दृशिवान्। मृत्युमुखात् प्रमुक्तम् । । यथापूर्वे प्रत्यभिजानात्वित्यर्थः । दृशिवान् दृष्टवानित्यर्थः । पुनर्नचिकेता आह - ' स्वर्गे लोके न भये किञ्चनास्ति न तत् त्वम्; न जरया बिभेति' । तत्र वर्तमानो जरया युन्न् त्वत्तो न बिभे त्यर्थः । एवं स्वर्ग स त्त्रप िस्वग्ये ध्ये व मृत्यो प्रब्रहि तं श्रद्धधानाय मन् ३ लोका अमृतत्वं भजन्ते एतत् द्वितीयेन वृणे बरेण ! । स्वग्र्ये स्वर्गसाधनमित्यर्थः । एवमुक्तो मृयुराह – 'प्र ते ब्रवीमि तदु मे निबोध स्वर्थममिं नचिकेतः प्रज्ञांनन् अनन्तलोका समर्थो प्रतिष्ठां विड बमेतं निहितं गुहायाम् । । अनन्तलोप प्ति प्रतिष्ठासाधनभूतं द्विद्बुौ निविष्टम िजानीहीत्यर्थः । तत्र श्रुतिवाक्यम् 'लोकादि ममिं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ? । इष्टकास्वरुपतत्संख्यादिक मुदिदेशेत्यर्थ । 'स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनराह तुष्ट । । अत्थवदन् अन्वबददित्यर्थः । “तमब्रवीत्मीयमाणो महात्मां वरं तवेहाद्य ददानि प्रशस्य मयी माला । 'त्रिणाचिकेतत्रिभिरेत्य सन्धि त्रिकर्मकृत्ततेि जन्मभृत्यू ; ब्रह्मज्ञ देवमीड-यं विदित्वा निचाश्येमां शान्तिमत्यन्तमेति । त्रिणाचिकेतश्चयमेतद्विदित्वा य एवे विद्वांश्चिनुते नाचिकेतम् । स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके । यो वाप्येतां ब्रह्मज्ञात्मभूतां चितिं विदित्वा चिनुते नचिकेतम् ।