पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (देवताधिकाण: १-३-७) ५३१ शूद्रमिति चेत् – एवं तर्हि यस्य कर्मणो यम्यां शान्त्राय्यं भूयसाम्ङ्गानां विधानम् ।

  • भूयत्वेनोभयश्रुती' ति न्यायेन प्रधानस्यापि विधानम् ; शास्वान्तरे तु

किञ्चिदङ्ग वधानम् – तत्र कर्मणि तच्छ ख.६धायिन्मेवाधिकारः स्य त्, ज्ञान क्षे लाघवत् । न तु शाखान्तराभ्थयिनाम् ! किञ्च यस्य कर्मणस्तदङ्गस्य वा कस्यचिदयां शावायां विधानं नास्ति ; किन्तु शाखाः एव साङ्गस्य तस्य विधानम् – तत्र कर्मणि तच्छखाध्यायिनामधिारो न स्य त्, शूद्रवन् तेषां तदनुष्ठानो योगिज्ञानस्य कान्येनाक्षेपणीयत्वात् । संभवन्ति हि गुणफलविधिरूपाणि क्षुदकर्माणि शाख िवशेवेषु सर्वयैवानिरूपितानि । तस्मात् त्रैवर्णिकानामपि ज्ञान क्षे स् संतिपन्नत्वात् तत् शूदस्थाप्यनुष्ठानोपयोगिज्ञानाक्षे संभ इत् वेदविद्वयो विज्ञाय विद्यानुष्ठानमुपपद्यते । अन्यथाऽ ययनाभावेन शूद्रस्य विद्यापत्याख्याने मैत्रेयीप्रभृतीनां स्त्रीणां ब्रह्मविद्यावाप्तौ का गतिः ? न हि संवर्गविद्यागःशूदशब्दस्य क्षत्रय इव मैत्रेयादिशब्दानां पुरुषु वृति: सिद्धान्तिनोऽपि कल्पयितुं शक्या ।

  • अथ ह यज्ञ ल्क्यस्य द्वे भायें बभूवतुः, मैत्रेयी कात्यायनी चे ? त्यादि

वाक्यान्तरविरोध त् । तस्मात् प्रतिषेधबलादेव शूद्रस्यानधिकार इनि । वस्तुतस्तु देवादीनामपि जन्मान्तरीयोपनयनाङ्गकाध्ययनमूलज्ञानलक्षणं सा:मप्यस्येवे याह प्राक्तनज्ञानाप्रमोपादिति । मनुष्यकर्तृकायानस्यैवेति । यद्यपि आधाने यार्षेयर नस्येव । न चाधाने साक्षात् द्रयार्षेयवणभावेऽपि तदङ्गभूतेषु पवनान्हविषु अतिदेशिकञ्याधेयवरणमस्तीति बाच्यम्, “गुणानां च परार्थत्वा 'दित्यत्र पवमानहविषामाधानार्थत्वाभावस्थ सधित्वात् – तथाऽप्य त्राधानशब्दोऽग्ििसद्धयर्थकर्म र । तत्श्ध पवमानहविषामपि संग्रहात् तेषु च =यार्षेयवरण त् त्र दोष इतेि द्रष्टव्यम् । देवानां दत्तमिति स्पष्टतरमिति । नन्वेतादृशान् इतिहासदृष्टान् अर्थः बादान् आलम्ब्य पूर्वमन्यथ) प्रवृत्तो धर्मः, इनानीमभ्यथा प्रवर्तत इति धर्ममर्थादा विवाङ्गीरो न युक्तः । अन्यथा ह्येवमधर्ममर्यादाऽसि विप्लुताङ्गीक्रिये । दृश्यते हि भारत एव पूर्वनावृतानां स्त्रीणां धेतकेतुशापभृतेि एकलीत्वाचरणं प्रवृत्त मित्यादिरधर्मविपार्थवादः । “ अनावृता हि वर्णानां सर्वेषामङ्गना भुवि । यथा