पृष्ठम्:भावप्रकाशिका-भागः २.pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३२ श्रीरङ्गरामानुजमुनिविरक्तिः गावः स्थितास्तात स्वे स्वे बणे तथा प्रजाः । व्युञ्चरन्त्याः पतिं नार्या 'अद्यप्रभृति पातकम् । भ्रणाहत्याकृतं पापं भविष्यत्ययुद्धावहम्” इति । ननु चतकेतूपाख्याने स्त्रीणां पूर्वमनवृतत्वे निर्धनेनोत्सवा क्रियमाणायामाभरणप्रार्थनायामिवापलीकेन ब्राह्मणेन अपत्यार्थे क्रियमाणायामुद्दालक:लीप्रार्थनायां तदुत्रस्य चतकेोः कोपो न स्यात् । कोपश्च । तत्रैव वर्गि:ः । * मात्रं तां तदा दृष्टा नीयमानां बलादिव । तपसा दीतवीर्थो हि चेतकेतुर्न चक्षमे । संगृह्य मातरं दृस्ते श्रेतकेतुरभाषत । दुर्वाह्मण विमुञ्च त्वं मातरं मे पनित्रम् ।' इतेि । ततः स्त्रीणामेकपलीव ऋ:नियमस्यानादित्वावगमात् नारीणां प्रागनावृतत्ववचनं तदाप्रभृत्येकपत्रीत्। यवस्थापकवचनं च कुन्तीमपत्यार्थे पुरुपान्तरे वर्ततुिकामस्य पाण्डोः स्वकल्प तार्थविषयं प्ररोचनामात्रपरमित्थवसीयत इति चेन्-यज्ञाम्रहारोपाख्यानवचनजातमप्ये वमित्यवधार्यताम् । अन्यथा हि तत्र बहुपमञ्जसमापद्ये । तथा हि--तस्मिन् सत्रे दीक्षणीयायामाग्रावैष्णवः पुरोडाशोऽग्निःऽनुष्ठितश्चेत्, अप्रैर्भागो न स्यात् । अनुष्ठितचेत्, विष्णेोरेिदानीं भागनुवृत्तिर्न स्यात् । उपसत्सु बैष्णवो यागः केनापि देवेनानुष्ठितश्चेत्, तदीप एवेदानीं स्यात् ; न तु वैष्णव । ननुष्टिश्चेत् ऋतुर्विकलः स्यात् । उदवसानीयावसानाः सर्वेऽपि पदार्थाः सर्वेपि देििनरनुष्टि ताश्चैन, सर्वेषु हष्टिषु सर्वेऽपि भागिनः स्युः । कैश्चित् केत् िकृतश्रेत्, सर्वेषामपि स क्रतुर्विकल इति कुतो विष्णोः प्रीतेिः ? ततो देवानां बरलाभश्च न स्यात् । किं च पूर्वं वैणवः क्रः कालविशेषे नानादेवत्यो ज्ञात इत्यभ्युपगमे तस्मिन्नुप देशातिदेशभ्यां प्रवृत्तेषु बिधिषु श्रुानां देवास कपदानां पूर्वं विष्णु॥चित्व तेन इन्द्रादयो देवः विष्णु यजन्तीति न यष्टयष्टयभावविरोध ! मनुजास्तु इन्द्रादीन् यजन्तीति, नेन्द्रादीनां यष्टयत्वप्रसिद्धिविरोधश्चेति – अपातम् । तदा हेि विधेिपु देवतावाचकपदानां नित्यमेव वैयथ् प्रसज्येत । एवं यज्ञाग्रहृरोपाख्यानवदेव देवानां क्रत्वनुष्ठानवादा अप्यविवक्षिनार्था एव । अन्यथा हेि तस्राध्यस्त्य मापद्येत । तथा हि – “देवा वै यशस्कामाः सत्रनासत अग्रिरिन्द्रो वायुर्मख' इतेि चतु) देवानां सत्रानुष्ठाननुक्तम् । अत्र कथं चत्वार एव ब्राह्मण्यरहिताः सन्नमनुतिष्ठयुः । सप्तदशावराणां ब्राह्मणानामेव हि सलानुष्ठानम् | 'ब्रह्म वै देवानां बृहस्पति