पृष्ठम्:भावप्रकाशिका-भागः २.pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रमिन्द्र' इत्यादिश्रवणात् देवादिष्वपि ब्राह्मणादिविभागोऽम्तीति चेत् - अस्तु नाम ; तथाऽपि बृहस्पतेरेव देवेषु ब्राह्मणत्वेन निर्धारितस्य सत्राधिकारः स्यात् न त्वन्यादीनामिन्द्रादीनां च सर्वथैव सत्राधिकारः ! तथा । सर्षाणामयने

  • चर्कपिशङ्ग वुन्नेतरौ ? इति चर्कपिशङ्गयोः द्वयोरुन्नेतृकर्म श्रूयते, कथमेक

इति चेत् - उच्यते, वैष्णबे हि सत्रे अङ्गधान्यागेषु सर्वत्र विष्णुरेव देवता । तादृशं च सत्रं ये देवाः पुरोडाशपयोदध्याज्यप्रभृषुि थादृशहविर्भागित्वं कामयमाना आरेभिरे, तेषां तेन वैष्णवसत्रानुष्ठानेन तत् सिद्भम् । इदानीं च तत्सलमनुष्ठान्न भावात् विलीभूतमित्युक्तौ विरोधाभवत् । । महाभारतप्रतिपन्नोपाख्यायिकायां कश्चिद्विरोधाभासमालंङय प्रत्यवस्थाने सर्वत्राप्यनाश्वासप्रङ्गेनेतिहासपुराणादिकं सर्वं विरोधः कूर्मणीति चेन्नानेकप्रतिपतेर्दर्शनात् १-३-२६ भाप्ये संनिधानानुपपत्तेरिति । ननु विप्रहरहित्यपक्षेऽपि देवताया सर्वत्र सन्निधानाभावेनाङ्गत्वविरोधः तदवस्थ एवेति असारोऽयमाक्षेप इति चेत् – सत्यम् ; देवतविग्रहद्वेषिपूर्वमीमांसकोक्तानुवादरूपत्वेन सूक्ष्स्थादोषात् । योग्यानु पलम्भस्त्विति पाठो दृश्यते । तन्न येोग्यपदं संपातायातमिव भाति । प्रत्युतो पलम्भायोग्यत्वस्यैव प्रदर्शनीयस्मात् | अधाढच्यानि हव्यानि वोढवानसीत्यर्थ । अक्षन्निति भक्षितवन्त इत्यर्थः । ग्रामीयन्त मृता इत्यर्थः । परिणम्यमानस्येति । णिचिमितां हस्व ? इति हविः । इन्द्रेति । 'इन्द्र आगच्छ, हरेिव आगच्छ , मेधातिथे मेषे । यन्नमिन्द्रस्य संबोधनम् । हरिव इति । पूर्वयक्षापपौ इन्द्रस्य हरी । तद्वान् हरेिन् । ततः संबुद्धौ, “म्तुवसोरु संक्षुद्धो छन्दसि ' इति रुवे

  • भो भगो अघो अपूर्वस्य ; इति यत्वे, “ लोपश्शाकल्यस्य ! इति थलोपे च

हरिव आगच्छेति रूपसिद्धि । मेथातिथिं किल काण्वायनिं मेषेो भूत्वेन्द्री जहारे ' ति सुब्रह्मण्यार्थवादे श्रूयते । संपर्शनमात्रतृप्तिश्रवणादिति । अहिोत्र हचण्या हस्तेन संनशनमातृप्तश्रवणादित्यर्थः । इतरैस्त्विति । “कति देवा ) इति याज्ञवल्क्यं प्रति शावल्यप्रश्, “ त्रयश्च त्री च शता स्रयश्च त्री च सहस्रा !