पृष्ठम्:भावप्रकाशिका-भागः २.pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३४ श्रीः ङ्गरामानुजमुनेिवेिरचिता इति निरुन्य , “महिमान एवैषामेते त्रयशित्वेव देवा: !” इति तेषां त्रयस्त्रि शत्येवान्तर्भावं प्रदर्श, * कतमे ते ! इति सङ्कयेयप्रक्षे , * अष्टौ वसवः एकादशा रुद्राः द्वादशादित्यः, प्रजापििरन्द्रश्चेति त्रयस्त्रिं त्' इत्युक्ता, अत्रैवेतेषामन्भवं महिमान इति षट्सु अन्तर्भावं प्रद, षड िते त्रयाणां लोकानां महिमान ि त्रिष्बन्तर्भावं प्रश्र्य, तेऽपि द्वयोरन्नप्रणयेर्महिमान इति उक्ता. तौ चैकस्य माणस्य महिमेतिं परिशेषितत्व त् एकस्यानेकविग्रहृयोगः परैरुपपादित त्यर्थः । नन्वनेक पेक्षितेत्यत्राह व्याख्यावन्तैरित्यादिना । अनेकार्थोपलम्भेति । यद्यपि शाङ्करभाष्यवाचस्पत्यानन्दगिरीयेषु एकस्य वस्तुनः अनेकत्र कर्मणि अङ्गभाव प्रतिपतेर्दर्शनदियेव व्याख्यातम्-तथाऽ िवाचस्पत्ये अनेकत्र कर्मण्यङ्गत्वप्रतिपत्ति:- क्रियते बहुभिः, तथा स्वस्वानस्थितामेकां देवतमुद्दिश्य बहुभिर्यजनैनादेशस्थितैः युगपत् हविस्त्यज्यते तस्याश्चासंनिहिताया अप्यङ्गभावो भवति अस्ति हि तस्या:विप्रकृष्टाने । थों लम्भसःथ्यैमित्युक्तवत् तल विप्रकृष्टनेकार्थो लम्भसामथ्यै मित्ये त् अनेकप्रनिपतेर्दर्शन,दित्यस्य व्याख्यान्तरमपि भवितुमर्हतीत्यप्रेित्यैवं वर्णितमिति द्रष्टव्यम् । अथवा ध्याख्यात्रन्तरशब्देन यादवादेः ग्रहणमितेि न काप्यनुपपतिः शब्द इति चेन्नातः प्रभवः प्रत्यक्षानुमानाभ्याम् १-३-२७. विग्रहवदिति । विग्रहयुतेत्यर्थः । सरूपसृष्टिनियमानुपपत्तेरिति । अत्र सरूपमृष्टिनियनानुपपत्तवैरूप्यसंभवात् द्वितीये तु या व्यक्तिरिति पाठः समीचीनः । मध्ये ततश्रेत्यादिग्रन्थस्तु द्वितीयपक्षन्वितत्वादधिक इति प्रति भति । कोशाश्च निरीक्षणीयाः । या व्यक्तिरिति । यावती व्यक्तिरित्यर्थ । शब्दसङ्केतगोचरस्येति । गोच:स्वेनाभिमतस्य सस्येत्यर्थः । दूषणान्तरमाह देवदत्तादिशब्दानामिधेति । दूषण दानाय परिशिनष्टि यदि प्रधानेति । न्नु प्रत्यक्षपाशत्वं घटादिप्वतिप्रसक्तमित्यत आह प्रत्यक्षग्राह्यो वेद इति । ततश्च